SearchBrowseAboutContactDonate
Page Preview
Page 392
Loading...
Download File
Download File
Page Text
________________ - સિદ્ધહેમ બાલાવબોધિની ३६५ ] दिवि थये छते, ५व ना ही स्वरनी २५ ' आदेश थाय ७. २. पां, १०६७. पांक - पा + णव- पापा + अ - पपा + अ = पपौ = ते साधु अथवा तेथे २क्षण यु. ___ग-होर्जः ॥ ४-१-४० ॥ દિર્ભાવ થયે છતે, પૂર્વના ગકાર અને હકારને “જ” આદેશ थाय छे. ३९६. गम्लं -गम् + णत् = गगम् + अ = जगम् + अ = जगाम = ते यो. ५४५. हसे-हस् + णव = हहसू + अ = जहस् + अ = जहास = ते त्यो. द्यतेरिः ॥ ४-१-४१ ॥ ઘુત ધાતુને દિભવ થયે છતે, પૂર્વના ઉકારને “ઈ આદેશ थाय छे. ९३७. ति - यत् + ए = यद्यत् + ए = दिद्युत् + ए = दिद्युते = ते 4थवा शालावाण थयो. द्वितीय-तुर्ययोः पूर्वी ॥४-१-४२ ।। કિર્ભાવ થયે છતે, પૂર્વના બીજા અને ચોથા અક્ષરને અનુક્રમે पता , मने 'श्री ' सक्ष२. थाय छे..९१३. खनूग - खन् + णव = खखन् + अ कखन् + अचखान = ते धु. १४७८. छिपी - छिद् + णव्= छिछिद् + अ-चिच्छिद् + अ-चिच्छेद = तणे धु, ठठ-ठकारय् + इ + सन् +ति-ठठकारय-टिठका. राय + इ + प + ति = टिठकारयिषति = ४२ ४२नारने । (नामधातु) ५. ष्ठां - स्था + णव = स्थास्था + अस्थास्था + अ = तस्था + अ = तस्थौ = ते उभे रत्मो, ४२८. फल - फल + णव = फलफल् + अ = फफल + अ = पफल् + अ = पफाल त ज्यु, ४९७. घुष - घुष् + णव - घुष्घुष् = अ = घुघुष् +
SR No.005807
Book TitleSiddhhem Balavbodhini Part 01
Original Sutra AuthorN/A
AuthorMahimaprabhsuri
PublisherMahimaprabhvijay Gyanmandir Trust
Publication Year
Total Pages644
LanguageGujarati
ClassificationBook_Gujarati
File Size32 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy