SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ રાપ બીપાક્ષિકસૂત્ર રહી જાય, માટે સાગાર અનશન રૂ૫ સંથારાવિધિ કહેલ છે, તેને પાઠ નીચે પ્રમાણે છે – "निसीहि निसीहि निसीहि, नमो खमासमणाणं गोयमाईणं महामुणीण" हीन श्रीनभ२४।२ ममत्रपूर्व ४२भिमते ! સૂત્ર કહેવું. એટલે પાઠ ત્રણવાર કહીને પછી– "अणुजाणह जिद्वज्जा ! अणुजाणह परमगुरू गुरुगुणरयणेहिं मंडियसरीरा। बहुपडिपुन्ना पोरिसी, राइयसंथारए ठामि ?" "अणुजाणह संथारं, बाहुवहाणेण वामपासेणं । कुक्कुडि (डु) पायपसारण, अतरंत पमज्जए भुमि ॥१॥ संकोइअ संडासा, उव्वटुंते अ कायपडिलेहा । दव्वाइ उवओगं, ऊसासनिरंभणालोए ॥२॥ जइ मे हुज्ज पमाओ, इमस्स देहस्सिमाइ रयणीए । आहारमुवहिं देहं, सव्वं तिविहेण वोसिरिअं ॥३॥" "चत्तारि मंगल-अरिहंता मंगलं, सिद्धा मंगलं, साहू मंगलं, केवलिपन्नत्तो धम्मो मंगलं । चत्तारि लोगुत्तमा-अरिहंता लोगुत्तमा, सिद्धा लोगुत्तमा, साहू लोगुत्तमा, केवलिपन्नत्तो धम्मो लोगुत्तमो। चत्तारि सरणं पवज्जामि-अरिहंते सरणं पवज्जामि, सिद्धे सरणं पवज्जामि, साहू सरणं पवज्जामि, केवलिपन्नत्तं धम्म सरणं पवज्जामि ॥” । - "पाणाइवायमलिअं, चोरिक मेहुणं दविणमुच्छं । कोहं माणं मायं, लोहं पिज्जं तहा दोसं ॥१॥ कलहं अब्भक्खाणं, पेसुन्नं रइअरइसमाउत्तं । परपरिवायं माया-मोसं मिच्छत्तसल्लं च ॥२॥
SR No.005806
Book TitleShramankriya Sutra Sandarbh
Original Sutra AuthorN/A
AuthorPrabhanjanashreeji
PublisherShantilal Chunilal Shah
Publication Year1957
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy