SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ ॥ श्री पाक्षिक खामणां ॥ इच्छामि खमासमणो! पिअं च मे जं भे, हट्ठाणं तुट्ठाणं, अण्पायंकाणं, अभग्गजोगाणं, सुसीलाणं, सुव्वयाणं, सायरियउवज्झायाणं, नाणेणं, दंसणेणं, चरित्तेणं, तवसा अप्पाणं भावेमाणाणं, बहुसुभेण भे दिवसो पोसहो पक्खो वक्कतो, अन्नो य भे कल्लाणेणं पज्जुवडिओ सिरसा मणसा मत्थएण वंदामि ॥ (गुरुवाक्यम् ) तुब्भेहिं समं ॥ ___ इच्छामि खमासमणो ! पुचि चेइआई वंदित्ता, नमंसित्ता, तुम्भम्हं पायमूले विहरमाणेणं, जे केइ बहुदेवसिया साहुणो दिट्ठा समाणा वा वसमाणा वा गामाणुगामं दूइज्जमाणा वा, राइणिया संपुच्छंति, ओमराइणिया वंदंति, अज्जया वंदति, अज्जियाओ वंदंति, सावया वंदंति, सावियाओ वंदति, अहंपि निस्सल्लो निक्कसाओ त्ति कटु, सिरसा मणसा मत्थएण वंदामि ॥ (गुरुवाक्यम् ) अहमवि वंदावेमि चेइआई ॥ इच्छामि खमासमणो ! उवडिओहं (अब्भुडिओहं) तुब्भण्हं संतिअं, अहाकप्पं वा, वत्थं वा, पडिग्गहं वा, कंबलं वा, पायपुच्छणं वा, (स्यहरणं वा) अक्खरं वा, पयं वा, गाहं वा, सिलोगं वा, सिलोगधं वा, अहं वा, हेउवा, पसिणं वा, वागरणं वा, तुम्भेहिं चिअत्तेणं दिन्नं, मए अविणएण पडिच्छिअ, तस्स मिच्छामि दुकडं ॥ (गुरुवाक्यम् ) आयरियसंतिअ ॥
SR No.005806
Book TitleShramankriya Sutra Sandarbh
Original Sutra AuthorN/A
AuthorPrabhanjanashreeji
PublisherShantilal Chunilal Shah
Publication Year1957
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy