SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ૧૧૦ શ્રમણ ક્રિયા સૂત્રસન્દર્ભ अहिरण्णसोवन्निअस्स उवसमपभवस्स नवबंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तिअस्स कुक्वीसंबलस्स निरग्गिसरणस्स संपक्खालिअस्स चत्तदोसस्स गुणग्गाहियस्स निविआरस्स निवित्तिलक्खणस्स पंचमहायजुत्तस्स असं निहिसंचयस्स अविसंवाइअस्स संसारपारगामिअस्स निव्वाणगमणपज्जवसाणफलस्स, पुब्बि-अन्नाणयाए असवणयाए अबोहि(आ)ए अणभिगमेणं अभिगमेण वा पमाएणं. रागदोसपडिबद्धयाए बालयाए मोहयाए मंदयाए किड्डयाएं तिगारवगरु(अ)याए चउक्कसाओवगएणं पंचिंदिओवसट्टेणं पडुप्पन्नभारियाए सायासुक्खमणुपालयतेणं इहं वा भवे, अन्नेसु वा भवग्गहणेसु, मुसावाओ भासिओ वा, भासाविओ वा, भासिज्जंतो वा परेहिं समणुन्नाओ, तं निंदामि गरिहामि तिविहं तिविहेणं मणेणं वायाए कारणं, अईअं निंदामि, पडुप्पन्नं संवरेमि, अणागयं पच्चक्खामि, सव्वं मुसावायं, जावज्जीवाए अणिस्सिओऽहं नेव संयं मुसं वएज्जा, नेवन्नेहिं मुसं वायावेज्जा, मुसं वयंते वि अन्ने न समणुजाणिज्जा(णामि) तं जहा-अरिहंतसक्खिअं सिद्धसक्खिों साहुसक्खिों देवसक्खि अप्पस क्विअं, एवं भवइ भिखु वा भिखुणी वा संजय-विस्य-पडिहय-पच्चरवाय-पावकम्मे दिआ वा राओ वा, एगओ वा परिसागओ वा, सुत्ते वा जागरमाणे का, एस खलु मुसावायस्स वेरमणे हिए सुहे खमे निस्सेसिए आणुगामिए पारगामिए सव्वेसिं पाणाणं सव्वेस्सि भूयाणं सम्बेसि जीवाणं सव्वेसि सत्ताणं अदुक्खणयाए असोअणयाए अजूरणयाए
SR No.005806
Book TitleShramankriya Sutra Sandarbh
Original Sutra AuthorN/A
AuthorPrabhanjanashreeji
PublisherShantilal Chunilal Shah
Publication Year1957
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy