SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ ૧૦૮ શ્રમણ ક્રિયા સૂત્રસન્દર્ભ जीवनकासु । खित्तओ णं पाणाइवाए सव्वलोए । कालओ णं पाणावाए दिआ वा राओ वा । भावओ णं पाणावाए रागेण वा दोसेण वा । जं मए इमस्स धम्मस्स के लिपन्नत्तस्स अहिंसालक्खणस्स सच्चा हिडिअस्स विणयमूलस्स खंतिप्पाणस्स अहिरणसोवन्निअस्स उबसमपभवस्स नवबंभचेरगुत्तस्स अपयमाणस्स भिक्खावित्तिअस्स कुक्खीसंबलस्स निरग्गिसरणस्स संपक्खालि अस्स चत्तदोसस्स गुणग्गाहिअस्स निव्चिआरस्स निव्वित्तिलक्वणस्स पंचमहव्वयजुत्तस्स असंनिहिसंचयस्स अविसंवाइअस्स संसारपारगामि अस्स निव्वाणगमणपज्जवसाणफलस्स, पुत्रि अनाया असवणयाए अहि ( आ ) ए अभिगमेणं अभिगमेण वा पमाएणं राणदोसपडिबद्धयाए बालयाए मोहयाए मंदयाए किडयाए तिगारवगरु ( अ ) याए चउक्कसाओवगएणं पंचिदिओवसणं पड़प्पनभारियाए सायासुक्खमणुपालयतेणं इहं वा भवे, अन्नेसु वा भवग्गहणेसु, पाणाइवाओ कओ वा, काराविओ वा, कीरंतो वा परेहिं समणुन्नाओ, तं निंदामि, गरिहामि, तिविहं तिविहेणं मणेणं वायाए कारणं, अईअं निंदामि, पडुप्पन्नं संवरेमि, अगागयं पच्चक्खामि सव्वं पाणाइवायं, जावज्जीवre अणिस्सिओऽहं नेव सयं पाणेअइवाएज्जा, नेवन्नेहिं पाणे अइवायाविज्जा, पाणे अइवायंते वि अन्ने न समणुजाणिज्जा ( णामि ), तं जहा - अरिहंतसक्खिअं सिद्धसक्विअं, साहुसक्विअं, देवसक्खिअं, अप्पसक्खिअं एवं भवइ भिक्खु वा भिक्खुणी वा संजय - विरय - पडिय - पच्चक्रखाय - पावकम्मे, C
SR No.005806
Book TitleShramankriya Sutra Sandarbh
Original Sutra AuthorN/A
AuthorPrabhanjanashreeji
PublisherShantilal Chunilal Shah
Publication Year1957
Total Pages372
LanguageGujarati
ClassificationBook_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy