SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ * विषयनिर्देशिका : अपगतस्यैतस्योत्कर्षतोऽनन्तकालेन पुनरवाप्तिरिति बूवन्नाह - * भावार्थ : પતિત થયેલું સમ્યક્ત્વ ઉત્કૃષ્ટથી અનંતકાળ પછી ફરી મળે છે એવો અભિપ્રાય આપતાં કહે છે કે— * मूलम् : लहिऊणं हारंति [ती] पुणरवि लहंते अनंतकालाओ । तम्हा दंसणरयणं सव्वपयत्तेण रक्खिज्जा ॥ ४३ ॥ * छाया : लब्ध्वा हारयन्ति पुनोऽपि लभन्तेऽनन्तकालेभ्यः । तस्माद् दर्शनरत्नं सर्वप्रयलेन रक्षितव्यम् ||४३|| * गाथार्थ : મેળવીને પણ જેઓ હારી જાય છે તેઓ તેને અનંતકાળે ફરી મેળવી શકે છે માટે સમ્યગ્દર્શનરૂપી રત્નનું સકળ પ્રયત્નો દ્વારા રક્ષણ કરવું જોઇએ. ॥૪॥ * 'बोधिपताका' वृत्ति: : लहिऊणमिति । ‘लहिऊणं हारंति' प्राप्याऽपि सम्यक्त्वरलं ये दीर्घसंसारिणो हारयन्तिविनाशयन्ति । ‘अनंतकालाओ पुणरवि लहंते' गतसम्यक्त्वा जधन्यतोऽन्तर्मुहूर्तादपि पुनस्तदवाप्नुवन्ति, उत्कर्षतोऽनन्तकालमपि विना सम्यक्त्वेन व्ययन्त्यत्रद्रव्यचारित्रन्तत्परिपाकेन देवसुखं यावदहमिन्द्रपदम्पुनः पुन आसादयन्ति परमुर्ध्वकृतपापानुबन्धाः सम्यक्त्वमेतावदवधिकमन्तरयति, दौर्लभ्यं सम्यक्त्वस्य, यदभिहितं रत्नसञ्चयप्रकरणे पूर्वाचार्यैर्हर्षसूरिभिः, लब्भइ सुरसामित्तं लब्भइ पहुअत्तणं न संदेहो । इङ्कं नवरि न लब्भइ दुल्लहं रयणसम्मत्तं ॥ ५०३ || तदनन्तरं कर्मलाघवेनैतदवश्यम्पुनोऽवाप्नुवन्ति । 'तम्हा' एतस्यैवंविधाद् दौर्लभ्यात् । ‘दंसणरयणं’ अत्र स्वभावानुभवद्योतित्वादिदमेवरलं सम्यक्त्वम् । 'सव्वपयत्तेण रक्खिज्जा' 'बोधिपताका' टीकया विभूषितं १४२
SR No.005776
Book TitleSamyaktva Rahasya Prakaranam
Original Sutra AuthorN/A
AuthorSiddhasensuri, Hitvardhanvijay
PublisherKusum Amrut Trust
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy