SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ HEREशयालि सूब मारा-४ यूनिडा-२ सूत्र-१ है) 34.5 गयेतो. नामयू.... मेरे यार प्रा२नो तो. પ્રસ્તુતમાં આદાનપદ ચૂડાનો એ જ ચતુર્વિધ અધિકાર અનુયોગદ્વારોના | उपन्यासपूर्व मे ४ प्रभा. मी ४६. हेवो. वक्तव्यः थे. वास्यशेष छे. સૂકાલાપક સંબંધી નિપા વગેરે રૂપ શેષ ધારોની સ્પર્શના = કંઈક વ્યાખ્યાન એ પ્રસ્તાવ પ્રમાણે થશે. अत्र च व्यतिकरे सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्चूलिअंतु पवक्खामि, सुअं केवलिभासि। जं सुणित्तु सुपुण्णाणं, धम्मे उप्पज्जए मई ॥१॥ આ પ્રસંગે સૂત્રાનુગમમાં અસ્મલિતાદિગુણોથી યુક્ત સૂત્ર ઉચ્ચારવું જોઈએ. ते मा छे. ગા.૧. ગાથાર્થ : કેવલિભાષિત ઋતરૂપ ચૂલિકાને કહું છું. જેને સાંભળીને સુપુણ્યોને તે ધર્મમાં મતિ ઉત્પન્ન થાય. _ 'चूडां तु प्रवक्ष्यामि' चूडां प्राग्व्यावर्णितशब्दार्थां तुशब्दविशेषितां भावचूडां| प्रवक्ष्यामीति-प्रकर्षणावसरप्राप्ताभिधानलक्षणेन कथयामि, 'श्रुतं केवलिभाषित मिति इयं हि चूडा 'श्रुतं' श्रुतज्ञानं वर्त्तते, कारणे कार्योपचारात्, एतच्च केवलिभाषितम्| अनन्तरमेव केवलिना प्ररूपितमिति सफलं विशेषणम् । एवं च वृद्धवादः' कयाचिदार्ययाऽसहिष्णुः कुरगडुकप्रायः संयतश्चातुर्मासिकादावुपवासं कारितः, स ' | तदाराधनया मृत एव, ऋषिघातिकाऽहमित्युद्विग्ना सा तीर्थकरं पृच्छामीति गुणावर्जितदेवतया शा स नीता श्रीसीमन्धरस्वामिसमीपं, पृष्टो भगवान्, अदुष्टचित्ताऽघातिकेत्यभिघाय भगवतेमां स ना चूडां ग्राहितेति । इदमेव विशेष्यते-'यच्छुत्वे 'ति यच्छुत्वाऽऽकर्ण्य 'सुपुण्यानां' ना य कुशलानुबन्धिपुण्ययुक्तानां प्राणिनां 'धर्मे' अचिन्त्यचिन्तामणिकल्पे चारित्रधर्मे 'उत्पद्यते मतिः' संजायते भावतः श्रद्धा । अनेन चारित्रं चारित्रबीजं चोपजायत इत्येतदुक्तं भवतीति * सूत्रार्थः ॥१॥ : *नो शार्थ पूर्व पनि ४२॥येतो छ, तेवी मने तु - २६. विशेष કરાયેલી એવી ચૂડાને એટલે કે ભાવચૂડાને કહીશ. પ્રકર્ષથી = જે જે અવસર પ્રાપ્ત હોય, *િ| છે તેના કથન દ્વારા કરીશ. (પૂર્વે તો ચૂડા શબ્દના અર્થ તરીકે ઘણીબધી ચૂડા બતાવેલી, અહીં स्मै
SR No.005766
Book TitleDashvaikalik Sutram Part 04
Original Sutra AuthorN/A
AuthorGunhansvijay, Bhavyasundarvijay
PublisherKamal Prakashan Trust
Publication Year2009
Total Pages254
LanguageGujarati
ClassificationBook_Gujarati & agam_dashvaikalik
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy