SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ નપુંસક પરિસ્થાપનાવિધિ (ગા. ૧૩) ( ૪૫ । कडिपट्टए य छिहली कत्तरिया भंडु लोय पाढे य। धम्मकहसन्निराउल ववहारविकिंचणं कुज्जा ॥१३॥ (दाएं) व्याख्या-कडिपट्टगं चास्य कुर्यात्, शिखां चानिच्छतः कर्तरिकया केशापनयनं, 'भंडु'त्ति मुण्डनं वा लोचं वा, पाढं च विवरीयं, धर्मकथा, संज्ञिनः कथयेत्, राजकुले व्यवहारम्, इत्थं विगिञ्चनं-त्यागं कुर्यादिति गाथाक्षरार्थः ॥१३॥ भावार्थस्त्वयं-पव्वयंतस्स कडिपट्टओ से कीरइ, 5 भणइ य-अम्हाणवि पव्वयंताण एवं चेव कयं, सिहली नाम सिहा सा न मुंडिज्जइ, लोओ ण कीरइ, कत्तरीए से केसा कप्पिज्जंति, छुरेण वा मुंडिज्जइ, नेच्छमाणे लोओवि कीरइ, जो नज्जइ जणेण जहा एस नपुंसगों, अनज्जंतेवि एवं चेव कीरइ जणपच्चयनिमित्तं, वरं जणो जाणंतो जहा एस गिहत्थो चेव । पाढग्गहणेण दुविहा सिक्खा-गहणसिक्खा आसेवणसिक्खा य, तत्थ गहणसिक्खाए भिक्खुमाईणं मयाइं सिक्खविज्जंति, अणिच्छमाणे जाणि ससमए 10 परतित्थियमयाइं ताणि पाढिज्जंति, तंपि अणिच्छंते ससमयवत्तव्वयाएवि अन्नाभिहाणेहिं अत्थविसंवादणाणि पाढिज्जंति, अहवा उक्कमेणं उल्लत्थपल्लत्था से आलावया दिज्जंति, एसा गहणसिक्खा, आसेवणसिक्खाए चरणकरणं ण गाहिज्जइ, किंतु "वीयारगोयरे थेरसंजुओ रत्तिं दूरे तरुणाणं। गाहेह मर्मपि तओ थेरा गाहिति जत्तेण ॥१॥ वेरग्गकहा विसयाण य जिंदा उट्ठणिसियणे गुत्ता चुक्कखलिए य बहुसो सरोसमिव तज्जए तरुणा ॥२॥" . सरोसं तज्जिज्जइ वरं विप्परिणमंतो, । धम्मकहत्ति-'धम्मकहा पाढिंति व, कयकज्जा वा से धम्ममक्खंति-मा हण परंपि लोगं अणुव्वया दिक्ख णो तुझं ॥१॥ सन्नित्ति दारं-एवं पन्नविओ जाहे नेच्छइ ताहे 20 ४०. प्रव्रजतः कटिपट्टकस्तस्य क्रियते, भणति च - अस्माकमपि प्रव्रजतामेवमेव कृतं, सिहली नाम शिखा सा न मुण्ड्यते, लोचो न क्रियते, कर्त्तर्या तस्य केशाः कल्प्यन्ते, क्षुरप्रेण वा मुण्ड्यते, अनिच्छति लोचोऽपि क्रियते, यो ज्ञायते जनेन यथैष नपुंसकः, अज्ञायमानेऽपि एवमेव क्रियते जनप्रत्ययनिमित्तं, वरं जनो जानातु यथैष गृहस्थ एव । पाठग्रहणेन द्विविधा शिक्षा ग्रहणशिक्षा आसेवनाशिक्षा च, तत्र ग्रहणशिक्षायां भिक्षुकादीनां मतानि शिक्ष्यन्ते, अनिच्छति यानि स्वसमये परतीर्थिकमतानि तानि पाठ्यन्ते, तदपि अनिच्छति 25 स्वसमयवक्तव्यतामपि अन्याभिधानरर्थविसंवादनानि पाठ्यन्ते, अथवा उत्क्रमेण विपर्यस्तास्तस्मै आलापका दीयन्ते, एषा ग्रहणशिक्षा, आसेवनशिक्षायां चरणकरणं न ग्राह्यते, किन्तु-विचारगोचराः, स्थविरसंयुतो रात्रौ दूरे तरुणानां, पाठय मामपि (यदा भणति) तदा स्थविरा ग्राहयन्ति यत्नेन ॥१॥वैराग्यकथा विषयाणां च निन्दा, उत्थाननिषीदने गुप्ताः, स्खलिते च बहुशः सरोषमिव तर्जयन्ति तरुणाः ॥२॥ सरोषं तय॑ते वरं विपरिणमन्-'धर्मकथाः पाठयन्ति वा, कृतकार्या वा तस्मै धर्ममाख्यान्ति-मा जहि परमपि लोकं अनुव्रतानि 30 दीक्षा न तव ॥१॥ संज्ञीति द्वारं-एवं प्रज्ञापितो यदा नेच्छति तदा - 15
SR No.005758
Book TitleAvashyak Niryukti Part 06
Original Sutra AuthorN/A
AuthorAryarakshitvijay
PublisherVijay Premsuri Sanskrit Pathshala
Publication Year2010
Total Pages442
LanguageGujarati
ClassificationBook_Gujarati & agam_aavashyak
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy