SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ શ્રી લઘુમરાનસારે દ્ધાર [ शालि-व्रीहि-यव-युगन्धरी, गोघूम-तृण-धान्य-तिल-कालीसांना वर्षत्रिकं प्रमाणं ततो विध्वंसते योनिः ॥ ७२ ।।] ___in२, बीड, ११, २, ५, तृधान्य, तिस, ४पास-मेनी योनिनु प्रमाण ત્રણ વર્ષનું છે. ત્યાર પછી યોનિ (ઉત્પન્ન થવાની શક્તિ) નાશ પામે છે. ૭૨. लद्वा-कंग-अयसी-सण-कोडंसग-वरट्ट-सिद्धत्था । रालय-कुद्दव"मेही-मूलगबीया-च वड्डा य ॥७३॥ पिहियाणं लित्ताणं, उक्कोसठिई उ सत्त वासाई । होइ जहण्णेण पुणो, अंतमुहुत्तं च समग्गाणं ॥ ७४ ॥ [ लट्टा-कंग-अतसी-सण-कोदुसक-बरट्ट-सिद्धार्थानां । रालक-कोद्रव-मेथी-मूलकवीजानां च वृत्तानां च ॥ ७३ ॥ पिहितानां लिप्तानां, उत्कर्षस्थितिस्तु सप्त वर्षाणि । भवति जघन्येन पुनरन्तर्मुहूर्तं च समग्राणाम् ॥ ७४ ॥] सह (समस), ४in, मशी, श, मे४ तिन हस, १२४ (धान्य विशेष), सरस१, २, ४२१, मेथी, भूगाना भी अने वृत्त (धान्य विशेष), मा धान्याथी ભરેલી કેડી વિગેરે ઢાંકીને લીપી રાખી હોય, તે તેની નિની ઉત્કૃષ્ટ સ્થિતિ સાત વર્ષની સમજવી. અને જઘન્ય સમગ્ર ધાન્યની અંતમુહૂર્ત પ્રમાણ સમજવી. ૭૩-૭૪. पिपरि-खज्जूर-मिरि-मुद्दिय-अभया-बदाम-खारिका । एला-जाइफलं पुण, कंकोलं चारुकुलिया य ॥ ७५ ॥ विद्धंसिज्जइ, जोणी, एएसिं जलथलोवभोगेहि ।। संघाडय-जलफलाईयाण जोणी तहाचित्ता ॥ ७६ ॥ जोयणसयं जलम्मि, थलम्मि सट्ठीए भंडसंकंती । वायागणिधूमेह, पविद्धजोणी हवइ तेसि ॥ ७७ ॥ [पिप्पली-खजूर-मिरिच-मृद्वीका-ऽभया-बदाम-खारेकाः । एला जातिफलं पुनः कंको चारुकुलिका च ॥ ७५ ॥ विध्वस्यते योनिरेषां जलस्थलोपभोगैः । . शंगाटकजलफलादिकानां योनिस्तथा चित्रा ॥ ७६ ॥ योजनशतं जले स्थले षष्ट्या भांडसंक्रान्त्या। वातानिधूमैः प्रविद्धयोनिर्भवति तेषाम् ॥ ७७ ॥]
SR No.005747
Book TitlePrakaran Ratnavali
Original Sutra AuthorN/A
AuthorVajrasenvijay
PublisherBherulal Kanaiyalal Kothari Religious
Publication Year
Total Pages346
LanguageGujarati
ClassificationBook_Gujarati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy