SearchBrowseAboutContactDonate
Page Preview
Page 33
Loading...
Download File
Download File
Page Text
________________ ૪ સતમાર્ગ પદેશિમ ધાતુ खन् भ. १, पशुवु, मोहवु . १, लगवु अव + गम् चल् ग. १, यासवु, जस प्र+ह. १, असार २वो, भारवु, માર મારવા पुरुषः स्तेनं दण्डेन ताडयति । शरीरमलंकारैर्भूषयति । नाविका नदेन समुद्रं प्रविशन्ति । योधो वाणैरि जयति । सह (अव्यय) सहित, साथै वाइयो • पादेन खञ्जः । पुत्रैः *सह ग्रामं गच्छति हरिः । . चक्राभ्यां चलति रथः । खनित्रेण खनति । रामोऽर्येण ऋषि पूजयति । कवयः श्लोकैर्नृपं वर्णयन्ति । बुधाः सुखेन जीवन्ति । नेत्राभ्यां पश्यति जनः । वारिणा हस्तौ क्षालयति । • अव+नम् . १, नभवु, नभी बंं वि+राज्] १. १, अवु, प्रकाश, સુન્દર દેખાવુ` ढ़ (दार ) . १०, ३ डवु पाठ पाणिभ्यां स्पृशति शीर्षम् । सिंहो नखेजान दारयति । अग्निना गृहं दद्दति । बुधः शास्त्र स्तत्त्वमवगच्छति । * पत्तिभिर्गच्छति योधः । पादाभ्यां धावन्ति बालाः । पुण्येन हरिं पश्यति । करेणाह्वयति रामं हरिः । रामः कपिभिर्जयति रावणम् । गोत्रेण कौशिकोऽस्मि । दुःखेन मुह्यति जीवः । इन्धनैः पचत्योदनम् । • જે નામને સહૈં અવ્યય જોડવામાં આવે છે તે નામ તૃતીયા વિભક્તિમાં (सह अध्याहार्य होय तो य तृतीया यावे. ) भू § ए, ऐ, ओ, भने औ सिवायना स्वर पछी स्वॠ आवे तो संधि रवी, અથવા તા સંધિ ન કરતાં માત્ર પૂર્વીના સ્વર દી હાય તા હસ્વ · કરવા. * यू. १८ नी टीप थो
SR No.005745
Book TitleSanskrit Margopdeshika
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherJayant Book Depo
Publication Year1984
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy