SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ कि वाससा तत्र विचारणीयं वासः प्रधानं खलु योग्यतायाः । पीताम्बरं वीक्ष्य ददौ तनूजां दिगम्बरं वीक्ष्य विषं समुद्रः ॥ ६ ॥ भारम्भगुर्वी क्षयिणी क्रमेण लध्वी पुरा वृद्धिमती च पश्चात् । दिनस्य पूर्वार्धपरार्धभिन्ना • ___छायेव मैत्री खलसज्जनानाम् ॥ ७॥ पदनं प्रसादसदनं सदयं हृदयं सुधामुचो वावः । करणं परोपकरणं येषां केषां न ते वन्द्याः ॥ ८॥ किं मधुरं सुतवचनं मधुरतरं किं तदीयसुतवचनम् । मधुरान् मधुरतरं किं तदेव ववनं विवेकविनययुतम् ॥९॥ अनः सुखमाराध्यः सुखंतरमागध्यते विशेषतः । शानलवदुर्विदग्धं ब्रह्मापि नरं न रञ्जयति ॥ १० ॥ ટિપ્પણ . पोताम्बर=पाणु रेशमी 40 पार५ ३२नार वि० पान दिगम्बर ३ व धारण ४२नार, मेट, नन मा३५७. , तदीयसुत=ते रान . , १० दुर्विदग्धबोनापा तापाताने तो समनार.
SR No.005745
Book TitleSanskrit Margopdeshika
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherJayant Book Depo
Publication Year1984
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy