SearchBrowseAboutContactDonate
Page Preview
Page 234
Loading...
Download File
Download File
Page Text
________________ ॥एकादशः पाठः॥ विज्ञान-विलसितानि । वृद्धः-रे बाल, पश्यलि किं पुरःस्थितं धूमयानम् । बाल:-पक्ष्याम्यहं तत् तात । वृद्धः-किं कुर्वन्ति जना अनेन । बाल:-इमारुह्य दूरान् देशान् व्रजन्ति । वृक्षः-कियता कालेन वत्स । 3" कला .... मन्न - - पालः-अल्पेनैव कालेन । वृद्धः-मपि रे जानासि की शानि यानान्यासन अस्माकं बाल्यकाले। बाल:-कथं नाम तात तानि जानीयाम्। तदा तु मम जन्मापि .. नासीत् । . वृद्धः-तदा तु कृषीवलेरघुनोपयुज्यमानानि बलीवदयुक्तानि शक टान्यासन् । दूरदेशनगमनं तु अतीव दुष्करमासीत् । । पालः-तात, अधुना तु अग्निनौकाः वायुयानानि चारुह्य दूरदरानपि देशान् बजन्ति जनाः । किमत्र कारणम् । वृद्धः-वत्स, विज्ञानविलसितानीमानि यत् पुरा अतिमहा_णि वस्तून्यधुना सम_णि जातानि, पुरा दुर्लभानि वस्तून्यधुना सुलभानि जातानि, पुरा कैश्चिदेव क्रियमाणं देशाटनमधुना सर्वैः क्रियते, दूरदूरदेशीयाः प्रवृत्तयः प्रत्यहं ज्ञानगोबरा भवन्ति, दूरे गीयमानानि गीतानिच स्वगृहे श्रूयन्ते ॥ ... धूमयान मासा. शकट : ९ अग्निनौकाटीम२. वायुयान विभान. विज्ञान सायन्स. विलसित प्रभाव. महाघ-माधुः समर्घig..
SR No.005745
Book TitleSanskrit Margopdeshika
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherJayant Book Depo
Publication Year1984
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy