SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ સામાજિક + अयं स ते तिष्ठति संगमोत्सुको विशसे भीरु यतोऽवधीरणाम् । ममुं पुरः पश्यसि देवदारु . पुत्रीकृतोऽसौ वृषभध्वजेन । * स्त्रीरत्नेषु ममोर्वशी प्रियतमा यूथे तधेयं वशा। * मधुकर मदिराक्ष्याः शंस तस्याः प्रवृत्ति वरननुरथवासौ नैव रष्टा त्वया मे। * हंस प्रयच्छ मे कान्तां गतिरस्यास्त्वया हता। अस्मिन्नेष लतागृहे त्वमभवः। अस्यैवासोन्महति शिखरे गृध्रराजस्य वासः । मनोहरा अमी वृक्षा श्यन्ते पुष्पधारिणः । भगच्छदमुया वीथ्या दास्यमूं द्रुतमानय । कृतं किमेभिस्तव विप्रियं य दनिष्टमेशामसि कर्तुमुद्यतः । पादानमीषां प्रणतो यतोऽसौ भद्रं ततोऽमीभिरमुष्य कार्यम् । पुयों पुराऽस्यां किल कालिदासो नानाभवद्यो व्यवसत् कधीशः। यदि प्रसन्ना भगवतीमं वरं याचे। मरिमल्लँके यत्क्रियते तस्य फलेममुष्मिल्लोकेऽनुभूयते । - एमिर्वचोभिः सान्त्वय मे दुःखितां भार्याम् । हे सीते पुत्राविमौ ते। - + કદાચ મારે એ અંગીકાર નહિ કરે, એવી ધાસ્તી રાખતી કુમારિકા પ્રત્યે એના પ્રિયતમનું આ બેલવું છે # શિવને વહાલા એક ઝાડ વિશે, એક જણનું બીજા પ્રત્યે આ કહેવું છે. . હું દંત્ય વ્યંજન પછી જ આવ્યો હોય તો તે દંત્યનો થાય છે; પરબ न ५७ ल् मा at न ने १६ मनुनामि ३ () mb. .
SR No.005745
Book TitleSanskrit Margopdeshika
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherJayant Book Depo
Publication Year1984
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy