SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ 1180 १२० સૂર્ય સંસ્કૃતમાર્ગોપશિકા लय धु. २, मान, | शिव न. स्या, सुभ | साक्षिन ५. साक्षी, અંશ सवित पु. सविता, साडी वियोग थु. वियोग । । सोमवासर ५. सोमवार વાક્ય नाहमपराधी। | युग्मदधिगतां वाती सर्वेभ्यः रघुनाथः विह्यत्यावयोः। शंसामि। कुत्रास्ति मे पुत्रकः। तस्य पीडां हर्तुमस्माभिश्चिन्तित भगवति त्वामहं वन्दे। उपायो निष्फलोऽभवत्। मास्मानवधीरय। तव सुचरितं ममेव प्रतनु यतो विष्णुवेोऽवतु। न दीर्घ कालमावां सुखत्वया सहोपवनं गन्तुमिच्छामि । । मन्वमवाव । आयें कथयामि ते भूतार्थम्।। त्वरते मम मनोऽध्ययनाय । मधं.धनं न यच्छसि। शिवो वः शिवाय भवतु। अस्माकमश्व एषः। बालको युवयोः पिता क्वास्ति। | क्व गता ते, माता। पृथिवीं रक्षत्सु युष्मासु कुतो | पतस्य वृत्तान्तस्य श्रवणेन नो भयम् । . .. पर्याकुलमावयोर्मनः। दीनेष्वस्मास्वप्येताहशो भवतः स्नेहः । मरुता मेघजालमिव देवेनास्माकं सर्वे मनोरथा निरस्ताः। किं तव पापे रामेण मया वा पापं कृतमित्यपृच्छत्कुद्धो दशरथः कैकेयीं येन निमित्तेन तस्यैवं त्वमनायाद्याधता। xकमपराधलवं मयि पश्यसि त्यजसि मानिनि दासजनं यतः।। • सपाय श द्वितीयामा १५२१५ छ. * આ ધણીનું સ્ત્રી પ્રત્યે કહેવું છે. જ્યારે ઉર્વશી વેલ બની ગઈ ત્યારે પુરૂરવાએ ઉન્માદમાં આમ કહ્યું છે.
SR No.005745
Book TitleSanskrit Margopdeshika
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherJayant Book Depo
Publication Year1984
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy