SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ 18.२. સંસ્કૃતમાગપશિકા विधृत (वि+d मन भूतत) | श्रुतिमत् (विश.) वेगना,विहान ધારણ કરાયેલું, પકડેલું | सगर. सूर्यवश नाम भद्धेय (विशे.) विश्वास रामवा साध्य (विशे.) भने मे य योग्य, असा दाय सामर्थ्य न. सामय', २ વાકી कोऽत्रागतः। पण्डितैः सह राजाऽमाषत । कस्यैतानि पुस्तकानि। कयोस्ते वाससी। कस्याः पुत्रा एते। ययात्मानं पूतं मन्यते पसिष्ठयं पुरुषं ह्योऽपश्यं तमेवाहयामि। स्तामरुन्धती वन्दस्व। सर्वासु कलासु प्रावीण्यमुपगता सा बाला न *किंचिदवदत् । . राजपुत्रः। तेभ्यो ब्राह्मणेभ्यो दक्षिणाम यया महिषासुरो हतस्तस्यै यच्छम् । - दुर्गायै नमः। कस्मान+गराहत मांगतः। ते नधौ प्रयागे संगच्छेते। एतेषां यद्यविष्ट तत्तक्रियताम् । याभ्यां चौर्य कृतं तौ पुरुषो याः कथाः पुराणेषु श्रूयन्ते ता राजाऽदण्डयत्। एवैते नाटयन्ति। एतस्यामटव्यां पुरा ब्रह्मविदो स एवैष प्रदेशो यस्मिन्प्रियया . मुनयो न्यवसन् । . सह चिरमवसम्। यमदिन्युत्खाता ये च कपिलस्य येनैतदखिलं जगन्निरमीयत तस्मै कोपेन दग्धास्तान सगरस्यानम ईश्वराय। स्मजान भगीरथो गङ्गाया तेषु तेषु शास्त्रेषु निष्णातैः जलेनोद्धरत्। * किम् सपनामनां याने चित् अथवा अपि (सने चन) मय था प्रभाती रहीन मनिश्चयाय याय 2 SEl. किंचित् (न.) ४ कधित् (५.) so (माम निम्नां त्र जतिना ३५ने चित्-अपि-चन सारे .) _ + ५. ५९ नी ५६ असो.
SR No.005745
Book TitleSanskrit Margopdeshika
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherJayant Book Depo
Publication Year1984
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy