SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ ५४ २७ સતમાર્ગી પદેશિકા તપેલું, તાપથી બળેલુ सहसा (अव्यय) हम, भेडा भेड प्र+अस् १. ४, ५२२भै. नामवु वि+आप व्यापवु छा रहे उद्यत् ( उद्+इनुं १. ई.) अगतुं व्रज् ञ. १, ५२स्मै. orj ધાતુઓ मुनयो वनौकसोऽभवन् । देवान् दिवौकसो वदन्ति । कनीयांसं भ्रातरमाह्वय । कुशो लबस्य ज्यायान् भ्राता । प्रेयसो जनान् स्मरति कृष्णः । उद्यन्तं चन्द्रमसं प्रेक्षस्व । तमोभिर्नभो व्याप्यते । वाससी परिहिते कन्यया । श्रेयसे यतते । शश्रूञ् शिरस्सु प्रहरति । हरण न. २, सह नवं यो आ+श्रि ૧૧ વાયા . १, उलय. माश्रम લેવા, આધાર રાખવા आ+छ आहार ४२वा, मावु, યજ્ઞ કરવા मनसा हरिं व्रजति । तपसां फलमनुभवतु । दुर्वासाः पाण्डवानां वसतिमगच्छत् । भूयांसोऽत्र धान्यस्य राशयो वर्तन्ते । रामो रक्षांसि हत्वा यशोऽविन्दत । गङ्गायाः पयांसि श्वेतानीति श्रूयते । विद्वद्भिरुपदिष्टो दशरथो यज्ञमाहरत् । भीमेन वक्षसि ताडितः की चकोऽमुहात् । बहूनि हवींष्यग्नौ प्रास्यति । नगरस्य समीपे तस्थिवद्भाजसैन्यमपश्यम् । सूर्यस्य तेजसा संतप्तः पान्थरछायामाश्रयते । द्वारकामध्यूषुषा जनस्य संपदो* मनसोऽप्यभूमिरभवन् । * એટલે કે, એ લોકાની સંપત્તિ મનની કલ્પનામાં પણ આવી ન શકે એટલી બધી હતી, એએની સંપત્તિ અત્યંત હતી.
SR No.005745
Book TitleSanskrit Margopdeshika
Original Sutra AuthorN/A
AuthorRamkrishna Gopal Bhandarkar
PublisherJayant Book Depo
Publication Year1984
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy