________________
१५. ऐ अरांत नाम
रै संपत्ति. स्त्री०
• KT: यौ रायः रायम् रायौ रायः
राया राभ्याम् राभिः
राये राभ्याम् राभ्यः
-
• रायः
राभ्याम् राभ्यः 1
रायः
रायोः
रायि रायोः
• 7: 1
આ પ્રમાણે છેૢ કારાંત
શબ્દના રૂપો કરવા.
अनडुहा
अनडुहे
रायाम्
रासु
अनडुहः
अनडुहः
अनडुहि
1
-
१६. अस्थि
अनडुद्भ्याम् अनडुद्भ्यः
अनडुहोः
अनडुहाम्
अनडुहोः अनडुत्सु
अस्थि
अस्थि
अस्थ्ना
अस्थ
अस्थ्नः
अस्थूनः
अस्थिन
अस्थि / अस्थे !
૧૭ તૃતીયા એક વચન થી સ્વરાદિ પ્રત્યય પર
• अस्थि
अस्थन्
• सक्थि
• दधि
दधन्
• अक्षि
आहेश थाय छे. जने राजन् प्रभागे थो थाय छे. १८. अनडुह બળદ. પુંલિંગ अनड्वान् अनड्वाहौ अनड्वाहः
१७. दिव्
द्यौः
अनड्वाहम् अनड्वाहौ
अनडुहः
अनडुद्भ्याम् अनडुद्भिः
अनडुद्भ्याम् अनडुद्भ्यः
हाउ नपुं.
78
अस्थिनी
अस्थिनी
अस्थीनि
अस्थीनि
अस्थिभ्याम् अस्थिभिः
अस्थिभ्याम् अस्थिभ्यः
अस्थिभ्याम् अस्थिभ्यः
दिवः
दिवि
द्यौः।
अस्थ्नोः
अस्थ्नोः
श्री प्रभागे दधि सक्थि
વગેરેના રૂપ કરવા.
अस्थ्नाम् •
अस्थिषु
सक्थन्
अक्षन्
हिवस / स्वर्ग. स्त्री०
दिवौ
दिवः
दिवम् दिवौ दिवः
दिवा
द्युभ्याम् द्युभिः
दिवे
द्युभ्याम् द्युभ्यः
दिवः
द्युभ्याम् द्युभ्यः
दिवोः दिवाम्
दिवोः
धुषु
अनड्वन् !
Note दिव् नो स् तथा जीभ व्यंनाहि प्रत्ययो पर छु आहेश थाय.
St.
द्यौः, द्युभ्याम्, द्युभिः ।