________________
अर्थ-ही ऊ ऋ त तथा यु, रु, क्ष्णु, शी, स्नु, नु,क्षु, शिव, डी, श्रि,वृ, वृ (16/५ ५२२.) अने, विना एकाच (= मेस्सरी विना . = अने ) Aid तुमओ से छे.
पातमा • शक्ल-पच्-मुचि-रिच्-वच्-विच् । सिच्-प्रच्छि-त्यज्-निजिर्भजः । भञ्-भुज्-भ्रस्ज्, मस्जि-यज्-यु।रुज्-रञ्-विजिर्-स्वञ्जि-सञ्-सृजः ॥ १ ॥
• अद्-क्षुद्-खिद्-छिद्-तुदि-नुदः । पद्-भिद्-विद्यतिर्विनद् । शद्सदी-स्विद्यति स्कन्दि । हदी-क्रुध्-क्षुधि-बुध्यती ॥ २ ॥
• बन्धियुधि-रुधी-राधि,व्यध्-शुध्-साधि-सिध्यति । . मन्य-हन्-आप्-क्षिप्-छुपि-तपः,तिपस्,तृप्यति-दृप्यती ॥ ३ ॥ • लिप-लुप्-वप्-शप्-स्वप्-सृपि-यभ्-रभ्-लभ्-गम्-नम्-यमो रमिः । क्रुशिर्-दशि-दिशी-दृश्-मृश्-रिश्-रुश्,-लिश्-विश्-स्पृश-कृषिः ॥४॥ : त्विष्-तुष्-द्विष्-दुष्-पुष्य्-पिष्-विष्-शिष्-शुष्-श्लिष्यतो घसिः । वसतिर्-दह-दिहि-दुहो-नह-मिहं-रुह-लिह-वहिस्तथा ॥ ५ ॥
अनुदात्ता - हलन्तेषु धातवो द्वयधिक शतम् ।। अर्थ- क् शक्. च् पच्, मुच्, रिच, विच, वच्, सिच्. छ प्रच्छ, ज् त्यज्, निज्, भज्, भ, भुज्, भ्रस्ज्, मस्ज्, यज्. युज्, रुज्, रञ्ज, विज्, स्व, सङ्ग्, सृज्. द् अद्, क्षुद्, खिद्, छिद्, तुद्, नुद्, यद्, भिद्, विद्, शद्, सद्, स्विद्, स्कन्द, हद् ध् क्रुध्, क्षुध, बुध, बन्ध, युध्, रुध; राध, व्यध, शुध्, साध, सिध्, न् मन्, हन्, म् आप, क्षिप्, छुप्, तप, तिप्, तृप्, दृप्, लिप्, लुप्, वप्, शप, स्वप्, सृप् भ् यभ, रभ, लभ. म् गम्, नम्, यम्, रम्. श् क्रुश्, दंश्, दिश्, दृश्, मृश्, रिश्, रुश्, लिश्, विश्, स्पृश्. ष् कृष्, त्विष्, तुष, द्विष्, दुष्, पुष्, पिष्, विष्, शिष्, शुष्, श्लिष्. स् घस्, वस्. ह दह, दिह, दुह, नह, मिह, रुह, लिह, वह् ।। परो (102) jornia (हलन्त) धातुमो मानिद (अनुदात्त) छ
___46