________________
सन्
૫. અંત્ય વ્યંજનમાં થતા ફેરફાર (વ્યંજન થી શરુ થતા પ્રત્યય પૂર્વે) वाच् + वाक् - वाग् । राज् + राट्-ड् । पयोमुच् + पयोमुक् - म् । सृज् + सृट-ड् शिषज् + भिषक् - ग् । लिह +
लिट्-ड् सक् - ग् । तुरासाह + तुरासाट्- ट् ! दिश् + दिक् - ग । विश्ववाह - विश्ववाट - ड । दृश् .. दृक् - ग् । त्विष् + त्विद् - ट् । स्पृश् स्पृक् - ग् । विश् + विट् - ड् । मृश् + मृक् - ग् । प्रच्छ + प्रट् - ड् । उष्णिह उष्णिट् - ड्। | देवेज् + देवेट् - ड् । भृज्ज् भूट - ड् । सुवृश्च् + सुवृट् ... ड् । उपानह + उपानद - त् ।
ડબલ ફેરફાર | मुह + मुक्-ग् ते मुट्-ड् । नश् + नक्-ग्-नट् - ड् । स्निह - स्निक-रतेश स्निट-ड् । तक्ष् + तक्-ग-तट - ड् । स्नु + स्नुक-ग् तेभ स्नुट-ड् । द्रुह् + ध्रुक्-ग्-ध्रुट - ड् ।
६. श् itun (विश् ) छ् aum (प्रच्छ्) तथा वश्च् (वृश्च्), भ्रस्ज् (भृस्ज्), सृज, मृज्, यज्, राज्, भ्राज्॥2॥ Aadwi in eirनो ष्थाय छ. अनाप नोट, ड्थाय छ.ut.विश् + विष् - विट् - विड् ।
નપુંસક બનાવવાના નિયમ ૧૬ કારાંત સિવાયના નામોને પ્રયમા બહુવચન અનેદ્વિતીયા બહુવચનમાં ઉપાંત્યે ઉમેરાય છે. Etd. जगत् + जगत् + इ - जग + न् + त् + इ - जगन्ति
श्रेयस् + श्रेयस् + इ - श्रेयास् + इ (जीयन नियमयी Guiय १२ ) श्रेया + न् + स् + इ - श्रेयांसि । विद्वस् + विद्वा + न् + स् + इ - विद्वांसि ।
।
27