________________
मेटदो ... अ आ + इ ई = ए
अ आ + उ उ ऊ = ओ
अ आ + ऋ ऋ = अर् . ___ अ आ + लु ३ ल = अल् । .... अत्र + इति = अत्रेति । . दिन + ईशः = दिनेशः । .
• माला + इच्छति = मालेच्छति। • रमा + ईशः = रमेशः । • सूर्य + उदयः = सूर्योदयः । • महा + ऋषिः = महर्षिः । • वृक्ष + ऊर्ध्वम् = वृक्षोर्ध्वम् । • सिध्द + ऋषिः =सिद्धर्षिः।
• क्रीडा + उन्नति = क्रीडोन्नतिः। 3. अ आ + ए ऐ = ऐ ( १२ मनीर)
अ आ + ए = ऐ
अ ३ आ + ऐ= ऐ । u... अत्र + एव = अत्रैव । • सदा + एव = सदैव । ... . अत्र + ऐरावतः = अत्रैरावतः। • माला + ऐच्छत् = मालैच्छत् । ४. आ आ + ओ औ = औ . (जन. २५२ भणी) u.t.. जिन + ओघः= जिनौघः। • बिम्ब + ओष्ठः = बिम्बौष्ठः। .
• गद + औषधिः = गदौषधिः । ५.६२५ ही इ, उ, ऋ, लृ + Aadlय २१२ = पोतपोतनो २५२ .... नदी + ईशः = नदीशः । • वारि + इति = वारीति।
• मधु + उदकम् = मधूदकम् । • कर्तृ + ऋते = कर्तृते । ६. ही इ, उ, ऋ, तृ + वितीय स्१२ = मश: य, र् ल, व् + वितीय ५२. u... • नदी + अत्र = नद् + य् + अत्र - नद्यत्र । . • मधु + इति = मध् + व् + इति = मध्विति ।
• पितृ + आज्ञा = पित् + र् + आज्ञा = पित्राज्ञा । ७... ए, ऐ, ओ, औ, + / स्पर = मश: अय, आय, अव्, आव् + ओ १२