SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ ગાથા - ૧૧૭ અધ્યાત્મમતપરીક્ષા ઉત્થાન :- પૂર્વમાં કહ્યું કે ભગવાનને કવલાહારના રસાસ્વાદજન્ય સુખ-દુઃખની અનુત્પત્તિ હોવા છતાં પણ કવલાહારથી ક્ષુધાદિ દુઃખની નિવૃત્તિ અથવા તો ક્ષુધાદિ દુઃખની નિવૃત્તિજન્ય સુખની ઉત્પત્તિનો સંભવ છે, તેની જ પુષ્ટિ કરતાં કહે છે– ૫૬૯ टीडार्थ :- 'अत एव ' - साथी दुरीने ४ रसास्वाहनो त्याग दुरीने ४ लो४नाहि उरता अप्रमत्तयतिखोने तत्इणनी =आहार४न्य सुजहुः५३५ इणनी, अनुपपत्ति नथी. ઉત્થાન :- પૂર્વમાં કહ્યું કે ભગવાનને રસનેન્દ્રિયજન્ય મધુરતિક્તાદિરસના ઉદ્બોધ દ્વારા સુખદુઃખની અનુત્પત્તિ હોવા છતાં પણ કવલાહાર દ્વારા ક્ષુધાદિદુઃખની નિવૃત્તિ અથવા તજ્જન્ય સુખની ઉત્પત્તિ થાય છે, એ પ્રમાણે સિદ્ધાંતકારે સમાધાન કરીને કેવલીમાં કવલાહારનું સ્થાપન કર્યું. અને એ રીતે કેવલીમાં કવલાહાર સંગત થાય, त्यां पूर्वपक्षी 'नंनु'थी शंका रतां हे छे टीst :- ननु तथापि रसनेन्द्रियेणाहाररसग्रहणे ततस्तद्व्यञ्जनावग्रहप्रसङ्गः, द्रव्य-इन्द्रिय-तदुभयसंसर्गरूपव्यञ्जनपूरणात्तदुत्पत्तेः, तदापूरणं चासंख्येयैः, प्रतिबोधकमल्लकोदाहरणाभ्यां नन्द्यध्ययनादवसेयम्। तथाहि ‘‘१वंजणोग्गहस्स परूवणं करिस्सामि पडिबोहगदिट्ठतेणं मल्लगदिट्टंतेण य । से किं तं पडिबोहगदिट्ठतेण ? पडिबोहगदिट्ठतेण से जहाणामए केई पुरिसे कंचि पुरिसं सुत्तं पडिबोहिज्जा - 'अमुग' 'अमुग' त्ति, तत्थ चोअए पनवगं एवं वयासी - किं एगसमयपविट्ठा पोग्गला गहणमागच्छंति....जाव णो संखेज्जसमयपविट्ठा पोग्गला गहणमागच्छंति, असंखेज्जसमयपविट्ठा पोग्गला गहणमागच्छंति। से तं पडिबोहगदिट्टंतेणं । से किं तं मल्लगदिट्टंतेणं? मल्लगदिट्टंतेणं से जहाणामए केई पुरिसे आवागसीसाउ मल्लगं गहाय तत्थेगं उदगबिंदुं पक्खिवेज्जा से नट्टे, अन्ने .वि पक्खित्ते से विनट्ठे, एवं पक्खिप्पमाणेसु पक्खिप्पमाणेसु होही से उदगबिंदू जेणं तं मल्लगं राविहिति, होही से उदगबिंदू जेण तंसि मल्लांसि ठाहिति, होही से उदगबिंदू जेण तं मल्लगं भरेहिइ, होही से उदगबिंदू जेण तंसि मल्लांसि न ठाहिति, होही से उदगबिंदू जेण तं मल्लगं पवाहेहिति, एवमेव पक्खिप्पमाणेहिं अणंतेहिं पोग्गलेहिं जातं वंजणं पूरिअं होइ ताहे 'हुं'ति करेइ, नो चेव णं जाणेइ के वेस सद्दाइ । [नन्द्यध्ययनं सूत्र नं-५६-५७५८]इत्यादीति चेत्? १. व्यञ्जनावग्रहस्य प्ररूपणां करिष्यामि प्रतिबोधकदृष्टान्तेन मल्लकदृष्टान्तेन च । अथ का सा प्रतिबोधकदृष्टान्तेन ? प्रतिबोधकदृष्टान्तेन सा-यथानामा कोऽपि पुरुषः कंचित् पुरुषं सुप्तं प्रतिबोधयेत् 'अमुक ! अमुक!' इति । तत्र चोदकः प्रज्ञापकमेवमवादीत्, किमेकसमयप्रविष्टाः पुद्रला: ग्रहणमागच्छन्ति ? यावत् न सङ्ख्यातसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति, असंख्यातसमयप्रविष्टाः पुद्गला ग्रहणमागच्छन्ति । सेयं प्रतिबोधकदृष्टान्तेन । अथ का सा मल्लकदृष्टान्तेन? मल्लकदृष्टान्तेन सा यथानाम कोऽपि पुरुष आपाकशिरसो मल्लकं गृहीत्वा तत्रैकमुदकबिन्दु प्रक्षिपेत्, स नष्टः, अन्येऽपि प्रक्षिप्तास्तेऽपि नष्टाः, एवं प्रक्षिप्यमाणेषु प्रक्षिप्यमाणेषु भविष्यति स उदकबिन्दुः यस्तं मल्लकमार्दीकरिष्यति, भविष्यति स उदकबिन्दुः यस्तस्मिन् मल्लके स्थास्यति । भविष्यति स उदकबिन्दुः यस्तं मल्लकं भरिष्यति । भविष्यति स उदकबिन्दुः यस्तं मल्लकं प्लावयिष्यति । एवमेव प्रक्षिप्यमाणैरनन्तैः पुद्गलैर्यदा तद्व्यञ्जनं पूरितं भवति तदा 'हुं' इति करोति, न चैव जानाति क एष शब्दादि: ?'
SR No.005702
Book TitleAdhyatmamatpariksha Shabdasha Vivechan Part 02
Original Sutra AuthorN/A
AuthorPravinchandra K Mota
PublisherGitarth Ganga
Publication Year2001
Total Pages246
LanguageGujarat
ClassificationBook_Gujarati
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy