________________
गाथा - १
टीका :
અધ્યાત્મમતપરીક્ષા न्यायविशारद - न्यायाचार्य - श्रीमदुपाध्याय - यशोविजयकृता
अध्यात्ममतपरीक्षा
श्री अर्हं नमः
श्री शङ् खेश्वरपार्श्वनाथाय नमः श्री महावीरपरमात्मने नमः
नमः
[ટીકાકારનું મંગલાચરણ]
ऐंकारकलितरूपां स्मृत्वा वाग्देवतां विबुधवन्द्याम् । अध्यात्ममतपरीक्षां स्वोपज्ञामेष विवृणोमि
11
गाथा :
टीडार्थ :- 'ऐंकार 'थी सित छे ३५ भेनुं जेवी, विषुषोथी वंध खेवी वाशीनी हेवी (सरस्वती) नुं स्मरए| उरीने, રૂપ स्वोपज्ञ अध्यात्म-भत-परीक्षा ग्रंथनुं खा (हुँ) विवरण रुं छं. 'एष अहं विवृणोमि' आ प्रमाणे वाड्यान्वय
छे.
૧
ભાવાર્થ :- સ્વોપજ્ઞ ટીકા હોવા છતાં, ગ્રંથ રચના કરનાર કરતાં ટીકાકારને ભિન્ન પર્યાયરૂપે બતાવવા અર્થે, 'एषः ' शब्द वापरेल छे, अने ते 'अहं' नो परामर्श छे.
[મૂળ ગ્રંથનું મંગલાચરણ]
पणमिय पासजिणिदं वंदिय सिरिविजयदेवसूरिन्दं । अज्झप्पमयपरिक्खं जहबोहमिमं करिस्सामि ॥१॥
(प्रणम्य पार्श्वजिनेन्द्रं वन्दित्वा श्री विजयदेवसूरीन्द्रम् | अध्यात्ममतपरीक्षां यथाबोधमिमां करिष्यामि ॥१॥)
ગાથાર્થ :- પાર્શ્વનાથ ભગવાનને પ્રણામ કરીને, (અને) વિજયદેવસૂરીશ્વરજી મહારાજને વંદન કરીને, બોધને અનુસારે આ=વક્ષ્યમાણ, અધ્યાત્મમતપરીક્ષાને હું કરીશ.