SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ पौष्टिकदण्डक DOO DOO DOO DOO DOO DOO DOO DOO DOO DOO DOO पौष्टिकदण्डको यथा "येनैतद्भवनं निजोदयपदे सर्वाः कला निर्मलं शिल्पं( शल्यं) पालनपाठनीतिसुपथे बुद्ध्या समारोपितम् । श्रेष्ठाद्यः पुरुषोत्तमस्त्रिभुवनाधीशो नराधीशतां किंचित्कारणमाकलय्य कलयन्नर्हन् शुभायादिमः ॥१॥" इह हि तृतीयारावसाने षट्पूर्वलक्षवयसि श्रीयुगादिदेवे परमभट्टारके परमदैवते परमेश्वरे परमतेजोमये परमज्ञानमये परमाधिपत्ये समस्तलोकोपकाराय विपुलनीतिविनीतिख्यापनाय प्राज्यं राज्यं प्रवर्तयितुकामे सम्यग्दृष्टयश्चतुःषष्टिसरासरेन्द्राश्चलितासना निर्दम्भसंरम्भभाजोऽवधिज्ञानेन जिनराज्याभिषेकसमयं विज्ञाय प्रमोदमेदरमानसाः निजनिजासनेभ्य उत्थाय ससम्भ्रमं सामानिकाङ्गरक्षकत्रायस्त्रिंशल्लोकपालानीकप्रकीर्णकाभियोगिकलोकान्तिकयुजः साप्सरोगणाः सकटकाः स्वस्वविमानकल्पान् विहायैकत्र संघट्टिता इक्ष्वाकुभूमिमागच्छन्ति । तत्र जगत्पति प्रणम्य सर्वोपचारैः संपूज्याभियोगिकानादिश्य संख्यातिगैर्योजनमुखैमणिकलशैः सकलतीर्थजलान्यानयन्ति । ततः प्रथमार्हतं पुस्षप्रमाणे मणिमये सिंहासने कटिप्रमाणपादपीठपुरस्कृते दिव्याम्बरधरं सर्वभूषणभूषिताङ्गं भगवन्तं गीतनृत्यवाद्यमहोत्सवे सकले प्रवर्तमाने नृत्यत्यप्सरोगणे प्रादुर्भवति दिव्यपाके सर्वसुरेन्द्रास्तीर्थोदकरभिषिञ्चन्ति त्रिभुवनपतिं तिलकं पट्टबन्धं च कुर्वन्ति शिरस्युल्लासयन्ति श्वेतातपत्रं चालयान्त चामराणि वादयन्ति वाद्यानि शिरसा वहन्त्याज्ञां प्रवर्तयन्ति च । ततो वयमपि कृततदनुकारा: स्नात्रं विधाय पौष्टिकमुद्घोषयामः । ततस्त्यक्तकोलाहलैधृतावधानैः श्रूयतां स्वाहा । ॐ पुष्टिरस्तु रोगोपसर्गदुःखदारिद्रयऽमरदौर्मनस्यदुर्भिक्षमरकेतिपरचक्रकलहवियोगविप्रणाशात्पुष्टिरस्तु आचार्योपाध्यायसाधुसाध्वीश्रावकश्राविकाणां पुष्टिरस्तु । ॐ नमोऽर्हद्भयो जिनेभ्यो वीतरागेभ्यस्त्रिलोकनाथेभ्यः भगवन्तोर्हन्तः ऋषभाजित० वर्धमानजिना: २४ भरतैरावतविदेहसंभवा अतीतानागतवर्तमानाः विहरमाणाः प्रतिमास्थिता:भुवनपतिव्यन्तरज्योतिष्कवैमानिकभुवनस्थिताः 800000000000000000000000000000000 DO0 DOO DOO DOO DOO DOO DOO DOO DOO DOO DOO સંઘયાત્રા विधि Jan Education human For Personal Private Use Only www.pinellbrary.org
SR No.005669
Book TitleSangh Yatra Vidhi
Original Sutra AuthorN/A
AuthorNaychandrasagar
PublisherPurnanand Prakashan
Publication Year2004
Total Pages44
LanguageGujarati
ClassificationBook_Gujarati, Ritual, & Vidhi
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy