________________
ઉદયપ્રકરણ
ॐ हीं श्री सिद्धाचलमण्डनश्रीआदिनाथाय नमः। ॐ ह्रीं श्री शर्खेश्वरपार्श्वनाथाय नमः ।
ॐ हीं श्री चंद्रप्रभस्वामिने नमः । ॐ ह्रीं श्री अन्नतलब्धिनिधानगौतमस्वामिने नमः । स्वनामधन्य प.पू. आचार्य श्री शिवशर्मसूरीश्वरेभ्यो नमः ।
प.पू. आचार्य मलयगिरिसूरीश्वरेभ्यो नमः। न्याय विशारद प.पू. महोपाध्याय श्री यशोविजय सद्गुरुभ्यो नमः । परमोपास्य श्री विजय नेमि - विज्ञान - कस्तूर - चन्द्रोदय - अशोकचन्द्रसूरीश्वरेभ्यो नमः ।
કાવશર્મસૂરીશ્વર
શ્રીમદ્ શિવજી
પાચાર્યદેવ શ્રી,
ફર્મપct
પૂર્વધર આ
વિરચિત
ભાવાનુવાદ ભાગ – ૩
(-:मथ 6य 5२ :
(-: अथ प्रथम प्रति घ्य :-) उदयो उदीरणाए, तुल्लो मोत्तूण एक्कचत्तालं । आवरणविग्घसंजलणलोभवेए ये दिट्ठिदुगं ।। १ ।। आलिगमहिगं वेएति आउगाणं पि अप्पमत्ता वि ।
यणियाण य दुसमय, तणुपज्जत्ता य निद्दाओ ।। २ ।। मणुयगइजाइतसबायरं च पज्जत्तसुभगमाएज्जं । जसकित्तिमुच्चगोयं, चाजोगी केइ तित्थयरं ।। ३ ।। उदय उदीरणाया, तुल्ये मुक्त्वैकचत्वारिंशत् । आवरणविघ्नसंज्वलनलोभवेदान् दृष्टिद्विकम् ।। १ ।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org