SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ अज्ञानमेवास्ति मृतिस्तथाऽऽत्मज्ञानं विषयाः शास्त्रेषु वर्णितास्तानत्यन्तं सुमधुरय हि मोक्षश्चिरममृतत्वम् ।" शैल्या प्रवचनैः प्रस्तुत्य मानवमात्रं कल्याणरू अस्य वस्तुनः वैज्ञानिक पद्धत्याऽवबोधनं मार्गे सदैव प्रेरयन्ति तदस्माकं सौभाग्यम् । नितान्तमावश्यकम् । , “संस्कारः सदाचारश्च भ्रात-भगिन्य ज्ञानस्यैकमङ्गं विज्ञानम् , तत्सर्वाङ्गज्ञानं स्त। तयोरुत्पत्तिनिष्ठाचाराभ्यां भवति ।" नास्ति । 'विज्ञान' शब्दः शिल्पे शास्त्रे चैवं . अस्य सनातन-सूत्रस्य प्रचारः प्रसार स्योरर्थयोर्यकहियते, तयोः केवलं शिल्पार्थेऽभि यत, तयाः कवल शिल्पाथाभ- समाहरः स्वीकारश्चार्यसंस्कृतेः पल्लविन्यां प्रसृति निषेशस्तथा शास्त्रस्यार्थस्य तिरस्करणमनिष्टकारक मत्यां भूमौ भारते यावानभूत् तावानन्यत्र नैव मस्ति । फलतो भौतिकवादस्यं शिखरं प्राप्तस्यारि भारतीय-प्रज्ञाया उपासका वैराग्यस्य परम शैथिल्यं गतस्य चित्तशान्तेरयस्तन्तो जीवन रसिकाः 'सानोति परकार्याणीति साधु' रिति शक्तिभिः सह संयोजनं कर्तुमशक्ताः स्थूलदृष्ट्या माम सार्थयन्तः परमार्थपथिका मुनयः साधवः श्रमणाः केवलं शास्त्राण्येव विज्ञानस्य पर्यायाणि ऋद्धेः समृद्धेरके पोष्यमाणाः पाश्चात्यदेश भारतस्य जगद्गुरुतां श्लाघयन्त उत्साहपूर्वक मत्वा तेषामाज्ञायां वर्तन्ते किञ्च लोकानपि तथा भारतीय-संस्कृतेः सनातन-सत्यानि प्रति तृषा. वर्तनाय प्रेरयन्ति । वन्तः सन्ति । .. जगतः कल्याणस्य प्रश्नस्तेषां समक्षं सर्वदोपपस्थितोऽवर्तत । सन्मार्गे नयनं तेषां स्वभावः। ईदृश्यां परिस्थिती विज्ञानवादस्य चाकसत्यासत्ययोः परीक्षण-पूर्वकं सत्यस्य जगतोऽग्रे चक्यपूर्ण प्रभावं पराकृत्य यथार्थतो विज्ञानस्य स्थापना तेषां प्रवृत्तिः किश्चाहर्निशमात्मचिन्तनेन भूमिकायां तत्वज्ञानस्य दृष्टिरात्मसात् क्रियेत शाखमन्थनेन ते . जीवेभ्योऽमृतं-नवनीतं तादृशाः प्रयत्ना आवश्यकाः । पुरस्कुर्वन्ति । किञ्च 'यादृशो देवस्तादृशी पूजे' ति - एवं वात्मज्ञानस्याथवा परमात्मज्ञानस्य सिद्धान्तानुसारं सांस्कृतिक निर्माणं कर्तु वर्तमानविषया न सन्ति सरलाः, परं परमार्थस्य मार्गे युगं सर्वप्रथयं विज्ञानवादस्य विचाराणां धारणानां वर्धमानाः साधु-मुनिराजाः स्वेषां स्वाध्याय- मन्तव्यानां तेषां प्रस्थापनानांचाधारेणैव विज्ञानस्य मनन-निदिध्यासनानां प्रभावेण सर्व-साधारणं सत्यं तत्त्वं दर्शनीयमावश्यकं विद्यते । तबोधयितुं प्रयतन्ते । . . ईदृशीय-कार्याय 'जम्बूद्वीप–निर्माण योजना" दैहिक-सवरता-संसारस्यासारता त्याग- तथा तदन्तर्गत कार्य 'भू-भ्रमण-शोधतपसोर्महत्ता संयमस्यावश्यकता-प्रभृतयो ये संस्थान निरन्तरं तत्परे वर्तेते । Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005570
Book TitleJambudwip Part 04
Original Sutra AuthorN/A
AuthorVardhaman Jain Pedhi
PublisherVardhaman Jain Pedhi
Publication Year
Total Pages202
LanguageGujarati
ClassificationBook_Gujarati
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy