________________
नास्ति केवलं विज्ञानम् , तथापि प्रसङ्गतस्तत्र तत्र ६-भगवती-सूत्र-त्रयोदशे शतके, चतुर्थ उद्देबोधनीयं विज्ञानमध्यात्मसाधनोपयोगीति दृशैव
शकः तथा एकादशे शतके लक्षितं विद्यते । यथा वेदेषु सर्वदिक्का वाचो
दशम उद्देशकः । विचारकेभ्यः सार्वभौमिकं ज्ञानं प्रयच्छन्ति, तथैव (२) लोकस्याकार-ज्ञानार्थम्जैनागमेष्वपि तत्त्वज्ञानोपदेशेन सार्वभौमं ज्ञानं १-स्थानाङ्गसूत्रे-तृतीये स्थाने दशम उद्देशकः । विमृश्योपस्थापितं विद्यते, अत एव विमर्शकास्त- २-भगवती-सूत्रे-सप्तमे शतके तृतीय उद्देशकः तस्तत्त्वानि समासाद्य सूत्र-भाष्य-टीका-प्रटीका
२६१ तमं सूत्रम् , त्रयोदशे दिमाध्यमेन लोक-विज्ञानं प्रस्तुतवन्तः ।
शतके दशम उद्देशकः एकादशे इत्थं जैनागमेषु तत्सम्बद्धेष्वन्येषु प्रकरणादि
शतके दशमोद्देशकस्य ४२० ग्रन्थेषु विज्ञान-विषयकं विपुलं साहित्यं श्रोतव्यं
तमं ४८७ तमं सूत्रं च । मन्तव्यं निदिध्यासितव्यं विद्यते । तत्रापि निम्न- ३-आचाराग-सूत्रे-प्रथमश्रुतेऽष्टमाध्ययनस्य लिखिता ग्रन्था अत्यन्तमुपयोगिनो वर्तन्ते । यथा
- प्रथमउद्देशकः । (१) लोक-परिचयार्थम्- .
शीलाङ्काचार्येणास्य सूत्रस्य टीकायामपि १-जैन-सम्प्रदाये 'श्वेताम्बर-दिगम्बर- विचारः कृतः । अस्मिन् सूत्रे भूकम्प-सम्बन्धेऽपि स्थानकवासी' ति नामभिस्त्रयः सम्प्रदाय-भेदाः विचारो दर्शनीयतामर्हति । प्रसिद्धाः सन्ति । एतेषु चागमविषयिणी मान्यताऽपि (३) तिर्यग-लोक-विचारार्थम्भिन्न-भिन्नाऽस्ति । केचन पंचचत्वारिंशदागमान् १-स्थानाङ्ग-सूत्रे-तृतीयस्थानस्य द्वितीय उद्देशः। स्वीकुर्वन्ति, परे कांश्चिदुच्छिन्नान् मत्वा ततो न्यूना
२-अनुयोगद्वार-सूत्रे-तृतीयं सूत्रम् । नन्ये चान्यया दृश ऽन्यतमान् क तेपयानिति । अत्र श्वेताम्बरसम्प्रदायानुरोधेनागमाः स्वीकृताः ।
३-सूत्रकृताङ्ग-सूत्रे-प्रथमश्रुतस्य पश्चमाध्ययने
प्रथम उद्देशकः। १-आचाराग-सूत्रे-प्रथमः श्रुतस्कन्धः, द्वितीयंअध्ययनम् , प्रथम उद्देशकश्च । (४) जम्बूद्वीप-विचारार्थम
१-जम्बूद्वीप-प्रज्ञप्तिः, २-आवश्यक-सूत्रे-द्वितीयंअध्ययनम्
२-आवश्यकसूत्रे प्रथममध्ययनम् , (क) विशेषावश्यकभाष्यम् (द्वि. अ.)
३-जीवाभिगम-सूत्रम् , ३-स्थानाङ्ग-सूत्रे-प्रथमं स्थानं, तृतीयमुद्देशक
४-द्वीप-सागरप्रज्ञप्तिः , १५३ तमं सूत्रम् ।
५-समवायाङ्ग-सूत्रम्, ४-सूत्रकृताङ्गम् ,
६-अनुयोगद्वार-सूत्रम्, ५-समवायाङ्ग-सूत्रे-प्रथमः समवायः । ७-सूत्रकृताङ्ग-सूत्रम्,
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org