________________
जनाभिमतमुक्तिमार्गः *
सम्यग्दर्शनज्ञानचारित्राणि मोक्षस्य कारणमिति तच्च निश्चयनयेन चैतन्यमेव ज्ञेयम् । यतो ह्यखण्डेकवस्तुनि नास्त्यवकाशो भेदानामिति पद्मप्रभमलधारिदेवानां सम्मतिरपि वर्तत एवम् । तेषामेव शब्दविन्यासेष्ववलोकनीयमेतत्पद्यं नन्दिपञ्चविंशतिकायाम्
"दर्शनं निश्चयः पुसि बोधस्तद्बोध इष्यते । स्थितिरत्रैव चारित्रमिति योगः शिवाश्रयः ।। एकमेव हि चैतन्यं शुद्धनिश्चयतोऽथवा।
कोऽवकाशो विकल्पानां तत्राखण्डकवस्तुनि ॥3 निष्कर्षतो मोहरागद्वषविगलनाद्विनिर्मलः सदर्शनज्ञानचारित्रस्वभाव प्रात्मा एव मोक्षमार्गो मन्तव्य इति परमार्थनयस्याशयः । मुक्तिमार्गस्य स्फुटाभिव्यक्तये प्रतिपत्तये च सम्यग्दर्शनादित्रयाणां परिज्ञानमपि विधातव्यमेव परमागमोपासनया । इति ।
NANAMAVT.
14
ANAM
.
23. पद्मनन्दिपंचविंशतिका 4/14-15, 24. द्रष्टव्यः 'जनदर्शने मुक्तिमार्ग',एतन्नामको लघुशोधप्रबन्धः, (पुस्तकालय: श्री दि. जैन प्राचार्य संस्कृत कालेज, जयपुरम्) ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org