________________
પ્રાતિજ્ઞાન પરિશિષ્ટ-૧
२८३
1. अध्यात्मोपनिषद (जीही अधि२ ॥था-२)
योगजादृष्टजनितः, स तु प्रातिभसंज्ञितः ।
सन्ध्येव दिनरात्रिभ्यां, केवलश्रुतयोः पृथक् ।। 2. शानसा२ (२७/१) सन्ध्येव दिनरात्रिभ्यां, केवलश्रुतयोः पृथक् ।
बुधैरनुभवो दृष्टः केवलार्कारुणोदयः ।। 3. षोडश६ (१५/७) चरमावञ्चकयोगात् प्रातिभसञ्जाततत्त्वसंदृष्टिः ।
योगहीपि वृत्तिमां- प्रतिभैव प्रातिभमदृष्टार्थविषयो मतिज्ञानविशेषः । 4. योगष्टिसभुथ्यय वृत्ति ॥था-८ पूछि विमानसात: ।
तस्मात् प्रातिभज्ञानसंगतो-मार्गानुसारिप्रकृष्टोहाख्य-ज्ञानयुक्तः । xxx आह- 'इदमपि प्रातिभं श्रुतज्ञानमेव, अन्यथा षष्ठज्ञान- प्रसङ्गः । न चैतत् केवलं सामर्थ्ययोगकार्यत्वादस्य । एवं च सिद्ध्याख्यपदसंप्राप्तिहेतुभेदास्तत्त्वतः शास्त्रादेवा-वगम्यन्त इति' । अत्रोच्यते - नैतच्छ्रुतम्, न केवलम्, न च ज्ञानान्तरमिति, रात्रिंदिवारुणोदयवत् । अरुणोदयो हि रात्रिंदिवातिरिक्तो न च तयोरेकोऽपि वक्तुं पार्यते । एवं प्रातिभमप्येतन्न तदतिरिक्तं न च तयोरेकमपि वक्तुं शक्यते । तत्काल एव तथोत्कृष्टक्षयोपशमवतो भावात् । श्रुतत्वेन तत्त्वतोऽसंव्यवहार्यत्वान्न श्रुतम्, क्षायोपशमिकत्वादशेषद्रव्यपर्यायाऽविषयत्वान्न केवलमिति । इष्टं च
एतत्तारकनिरीक्षणादिज्ञान-शब्दवाच्यमपरैरपि । 5. स्याद्वा५सता (स्त५४-१ ॥था-२१)
प्रज्ञालोकश्च केवलज्ञानादधः सचित्रालोककल्पः चतर्ज्ञानप्रकर्षोत्तरकालभावी प्रतिभापरनामा
ज्ञानविशेषः । 6. सम्मति वृत्ति २ (२/४/१/५५२)
प्रातिभस्यानक्षप्रभवस्यापि स्वार्थावगतिरूपस्य विशदतयाऽध्यक्षप्रमाणता । 7. योगलिहु (२॥था-५२) किं चान्यद्योगतः स्थैर्य धैर्यं श्रद्धा च जायते । .
मैत्री जनप्रियत्वञ्च प्रातिभं तत्त्वभासनम् ।। 8. नंहीसूत्र (भदयगिरीयावृत्ति:) = सर्वज्ञसिद्धिप्रकरणे... पत्र. नं. २६-२७)
... शास्त्राद्यतिक्रान्तस्यापि तरतमभावस्य सम्भवात्, तथाहि-योगिनः परमयोगमिच्छन्तः प्रथमतः शास्त्रमभ्यसितुमुद्यतन्ते, यथाशक्ति च शास्त्रानुसारेण सकलमप्यनुष्ठानमनुतिष्ठन्ति, मा भूत्किमपि क्रियावैगुण्यं प्रमादाद्योगाभ्यासयोग्यताहानिर्वेतिकृत्वा, ततो निरन्तरमेव
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org