SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Jain Education International For Personal & Private Use Only www.jainelibrary.org ॥२०॥ नमः सि ऐंदनतेनला बीत रागस्वयं भुवं अध्यात्मोपनिषन्नामा थोऽस्माभिर्विध्यतेरात्मान मधिरुत्य स्यादयः पंचाचारचारमाश योगार्थ निपुणास्तद्ध्यात्मप्रवस्ते २ रुटपनि एस्वा5 (श्रवमै न्यादि वासितं श्रध्यात्मं निर्मल बास्स व्यवहारोपहितं ३ एवेम्भूतनयेज्ञेयः प्रथमोथेत्रि को विदैः यथायथेद्वितीयार्थे व्य वहारजस्त्रियोः ४ गलन्नयहत भ्रांतियः स्पा द्विश्रांति संमुखः स्याद्वाद विशदालोकः सएवाध्याला भाजनं मनोवत्सो युक्तिगवी मध्यस्व स्पानुधावति तामा कर्बलिले नछाग्रहमनः कपिनार्थायैव नाय जातिप्रायययुक्त यः हस्ती देसी तिवचने आशाप्राप्त विकल्प वर उज्ञायेरन् देलवादेन पदार्था यद्यूतीयाः काले नै तावता आझै कतः स्यात्तेषु निश्चयः श्रागमखोप पनि हिटलरुतीया लामर्थानां सद्भावप्रतिपरायेतरा केव लज्ञान छझस्त्राः खल्वचक्षुषः हस्तस्परसिमं शास्त्र ज्ञानंत वहा र १० मुझे पिशास्त्रज्ञ निरपेक्षस्पनो हितं मौत हेतु यथातस्य पदस्पर्श निषेधनं ररशासना एशक्ते बुधैः शास्त्र विरुच्यते बचनं नीत रागस्यनचना ज्यस्पकस्पचित् २२ बीतरागोऽन्टतेनैव ब्रूयात्त है त्वभावतः यस्तावना श्वास स्तन्महामोहजं नितं १३ शास्त्रेषु रस्ते तस्मातिरागः पुरस्कृतः पुरस्कृते पुनस्तस्मि लिय मा त्सर्व सिध्यः १४ एनं के चित्समापसिं वदेत्यन्ये ध्रुवप दं प्रशांत वाहितामन्ये विभागध्ये पुरे १५ चर्मचक्षुतिः सर्वे देवावधिवदुषः सर्वक्षुष सिराः योगि नः शास्त्रचतुषः २६ परीक्षते कम छेदताः स्वयथा जनाशास्त्रेपि वल्का शुद्धि परीक्षं ततथा बुधाः અધ્યાત્મોપનિષત્ પ્રકરણની હસ્તપ્રતનું પ્રથમ પત્ર ૩૧
SR No.005561
Book TitleAdhyatma Upnishad Part 01
Original Sutra AuthorYashovijay Upadhyay
AuthorKirtiyashsuri
PublisherRaj Saubhag Satsang Mandal Sayla
Publication Year2012
Total Pages300
LanguageGujarati
ClassificationBook_Gujarati & Spiritual
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy