SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ સાહિત્ય, શિલ્પ અને સ્થાપત્યમાં ગિરનાર चैत्यं चिरंतनमिदं मदनोद्दधार श्रीसज्जनःसुकृतसज्जनसज्जधर्यः । सौवर्ण-कुंभ-मणि-तोरण-रत्नदीप यदैवताद्रि-कटके पटकायतीव ॥८॥ रत्नानि तान्यपि चतुर्दश यत्पुरस्तानूनंजरात्तृणमुलापति न स्पृशंति । विश्वैकरत्न भवता तवतात्मजेन मन्ये समुद्रविजयेन जितः समुद्रः ॥९॥ माहात्म्यस्य भणितुं भुवनातिशायि श्रीरैवतस्य न तु वागधिप: किमीशः । नेमीश्वरस्य विजिनांतर वैरिणोपि प्रेयानभूत् समवसृत्यणुबंधतो यः ॥१०॥ कल्याणकत्रयजिनालय भूत्रयेपि नेमिं नमामि चतुराननमंजनाभं । देवेन्द्रमण्डप जिननाथ दिव्य कुण्ड दौर्गत्यतापमलहारि गजेन्द्रपादं ॥११॥ शत्रुञ्जयाभिध गिरीश कृतावतारं श्रीवस्तुपालसचिवेशविहारसारं । सम्मेतचैत्य भवनेन यगादिदेवमष्टापदेन च निविष्टमहं नमामि ॥१२।। राजीमती किल स निर्झर कन्दरायामणि नेमि-विरहादि-वशो चयन्ती । अंबेव यात्रकजने दुरितापहन्त्री दिव्यांबिका जयति कामित-कामधेनु ॥१३॥ वंदेऽवलोकशिखरे तमरिष्टनेमि वैषम्यमाक् शिखरशेखरतामितौ तौ । प्रद्युम्न शाम्ब मुनिकेवलिनो दिशंता वुच्चैर्महोदयपदं तु यथा तथेति ॥१४॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005550
Book TitleSahitya Shilp ane Sthapatya ma Girnar
Original Sutra AuthorN/A
AuthorM A Dhaky, Jitendra B Shah
PublisherL D Indology Ahmedabad
Publication Year2010
Total Pages194
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy