________________
પાણિનિએ પર્વત્રનો અર્થાત્ પ્રાચીન વ્યાકરણોનો નિર્દેશ કર્યો છે તેમ ભાગકારે અનેક સ્થળે સુચવ્યું છે. વાસ્તવમાં, २५.टाध्यायी.भा. १४ ५.नि.२. स.नं. ५.२.भी.मा.ना. नाम. सायं. ७८२.५, उयो.छ." त६५.रात प्राचाम् ,उदीचाम् ,आचार्याणाम् संभ परोक्ष संयो. ५॥ ७, (४.७८सा प्याभ्या... प्राचाम् २ ४१. स.य.व.वा. माटे प्रयो.४या छ से.म. ८ ७.) त. બતાવે છે કે જયાં જયાં ઉચિત લાગ્યું છે ત્યાં ત્યાં પાણિનિએ પુરોગામીના મતનો સ્વીકાર કર્યા હતા. તેથી અનેક સ્થળો. અમુક આચાર્યનું (જેમ કે ગાલવનું) નામ વિકલ્પ સૂચવવા માટે મૂક્યું છે એમ વ્યાખ્યાકારો નોંધે છે. ડા. ધીમે કહે છે કે પાણિનિ વિશિષ્ટ કારણોસર પુરોગામીઓને ઉલ્લેખે છે તેમાં જાણીતા વૈયાકરણાએ મંજુર રાખેલ પ્રયોગોનાં ઉદાહરણ આપે. છે પણ અન્ય કોઇ તેને અનુર કે સ્વીકારે તમ ઇચ્છતા નથી.* ઘચિત્ પજયભાવ દર્શાવવા માટે અમુક પર્વાચાર્યનું નામ भयंतम ५२.टी.आ.अ.२. ना .४म गालवग्रहणं पूजार्थम् । (नालापन नाम. ५.४य.मापशरिया भज्यू.) पाणिनि -२. प्राचीन पं.या.२३॥ नी. धातु सर्वनाम, वृद्ध , विनाम , सन्ध्यक्षर, समानाक्षर , संक्रम, नुम् , तत्पुरुष पारसन सं.२॥ સ્વીકારી છે. કા.નાવે કે પૂર્વાચાર્યની તપુરુષ એ મોટી સંજ્ઞા અપનાવવાથી ઉત્તરપદાર્થ પ્રધાન હોવું એ તેના ધર્મ પણ સાથે આવી જાય તે માટે સ્ત્રકાર તે અપનાવી છે. પાણિનિએ પુરોગામીઓનાં સૂત્રો પણ લીધાં હશે તેમ ગાય છે. જેમ ॐ पर्यायानं लुपि युक्तवयक्तिवचने । ७. सूत्र. दरीन तनु उन . अहोऽदन्तात्। (८-४-१) मा अह्नः प्रथमा त पर्पसत्र मा.ना. नि. (पूर्वसूत्रनिर्देशश्च । भा०), औङ् आपः । (७-१-१.८) २४.ली. ओ- २नं. ङित् उ. छत. पूर्व सत्र माना नि२१.(पूर्वसूत्रनिर्देशोऽयम्। भा० )+7 ५२.५.शा.भा. ५२. पा. त.भ. ४ माध्यमां, "पूर्व सत्र (प्रा. थी, न प्या. ७२५७५.) मा. अक्षरनं. वर्ण
। सेनक (गिरेः सेनकस्य ॥) शाकटायन (त्रिप्रभृतिषु शाकटायनस्य ॥), शाकल्य (सर्वत्र शाकल्यस्य ॥), आपिशील (वापिशलेः॥), भारद्वाज (ऋतो भारद्वाजस्य ॥), गार्ग्य ,कश्यप ,गालव (नोदात्तस्वरितोदयमगार्ग्यकश्यपगालवानाम् ॥) चाक्रवर्मण (ई चाक्र वर्मणः ॥), स्फोटायन (अवङ् स्फोटायनस्य ॥ ) वगैरे + प्राचां ष्फ तद्धिते ॥ पा० प्राचामाचार्याणां मतेन० । का० ५.परंतु प्राचां कटादेः ॥ पा० प्राग्देशवासिनः कटादेः॥ का० अने, प्राचामुपादेरडज्वचौ॥ पा० प्राचां ग्रहणं पूजार्थम्। वेत्येव वर्त्तते। का० अ.न. उदीचां वृद्धादगोत्रात् ॥ पा० उदीचामाचार्याणां मतेन । का०, उदीचामातः स्थाने यकपूर्वायाः॥ पा० उदीचामाचार्याणां मतेन - -उदीचां ग्रहणं विकल्पार्थम्। का० ५.. २२.२: प्राचाम -वृद्धात् फिन् बहुलम् ॥ पा० प्राचां मतेन । का० ५७ ३८७ : उदीचां प्राचामन्यतरस्यां बहुलमिति सर्वे विकल्पार्थास्तेषामकतमेनैव सिध्यति , तत्राचार्यग्रहणं पूजार्थम् । का० ' Panini & the Veda - Thieme (p, 413). २.४ यात. ही...., सि.डी..प.भा. द. ७.०४०मी: (१-१-४४) नी आचार्यदेशशीलनेन च तद्विषयत्वम् ॥वा०१७ ॥ त ५२ यच्छास्त्रे पुनः पुनः प्रदेशेषु आचार्यग्रहणमेतत् शीलमित्युच्यते तत्र यद्देशशीलनं तत् तद्विषयमिष्यते एङ् प्राचां देशे इत्येवंप्रकारकम्। ० दी० (१.२५.८) तथा तत्र तस्य शद्वस्य तद्विषयत्वमेव स्यात्सर्वप्रयोक्तृप्रसङ्गे गालवस्यैव तत्प्रोक्तृत्वमिति नियमार्थम् ।० प्र० म.न. उ० (थी..(म... १..५. ३१८). 44०४मा: इको ह्रस्वोऽङ्यो गालवस्य ॥ 6५२ गालवस्य आचार्यस्य मतेनान्यतरस्याम्। का०,९.डी.गालवग्रहणं पूजार्थमन्यतरस्याम् इत्यनुवृतेः । तथा गिरेः सेनकस्य ॥ सेनकग्रहणं पूजार्थम्। का०, शाकल्यग्रहणं विभाषार्थम् । का० एतेन पूजार्थताशङ्कां निरस्यति । यदि हि पूजार्थमेव तत् स्याद् विकल्पो न भवेदिति भावः । न्या० (५..१-१-१६ २५.नं.१७ 6५२). 45 मी: सन्ध्यक्षराणीत्यन्वर्था पूर्वाचार्यसंज्ञा संधीयमानावयवत्वात् ।प्र० (यो..भा..१.५.१.१०), समानाक्षरशद्वेन पूर्वाचार्यनिर्देशा
दकोऽभिधीयन्ते ।प्र० (य...भ.१., ५.१.१६), संक्रम इति । गुणवृद्धिप्रतिषेधविषयक्ङितः प्राचां संज्ञा ।प्र० (यी..भा.१.५.१८3 ), नुमिति नकारस्य पूर्वाचार्यसंज्ञा ।प्र० (यो..भा. १,५. २०४) तथा (२-१-२२) ५२ पूर्वाचार्यसंज्ञा चेयं महती . तदङ्गीकरणमुपाधेरपि तदीयस्य परिग्रहार्थम् । उत्तरपदार्थप्रधानस्तत्पुरुष इति। का० । 4 . सं.२सत्र. ५२ : व्यक्तिवचने इति च लिङ्गसंख्ययोः पूर्वाचार्यनिर्देशस्तदीयमेवेदं सूत्रम्। का० 47 पूर्वाचाट्टै अपि द्विवचने ङितौ पठिते। न चेह क्वचिदप्योङ्प्रत्ययोऽस्ति। सामान्यग्रहणार्थ च पूर्वसूत्रनिर्देशः तेन यः पूर्वसूत्र
औङ् तस्य ग्रहणं भवतीति प्रथमाद्वितीयाद्विवचनवाग्रहणसिद्धिः ।प्र० त्या माय.२ ५७ : २॥ वी शत. . .निह अ.याय . (कोऽयं प्रकारः । अयुक्तोऽयं निर्देशप्रकार इत्यर्थः । उ० (थी.. (भा...५.. २२).
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org