________________
२६
Jain Education International
अनेकान्तजयपताका
क्रम
१. दिक्करिकादि ( व्याख्या )
२. लड्डुक ( व्याख्या )
३. लोट्टक ( व्याख्या)
परिशिष्ट - ८
अनेकान्तजयपताकान्तर्गतदेश्यशब्दसूचिः ।
देश्यशब्द
प्रणिपत्यैकमनेकं केवलरूपं जिनोत्तमं भक्त्या । भव्यजनबोधनार्थं नृतत्त्वनिगमं प्रवक्ष्यामि ॥१॥ - लोकनवनिर्णयमूलम् ।
पूर्णः पुण्यनयप्रमाणरचनापुष्पैः सदास्थारसैस्तत्त्वज्ञानफलः सदा विजयते स्याद्वादकल्पद्रुमः । एतस्मात् पतितैः प्रवादकुसुमैः षड्दर्शनारामभूर्भूयः सौरभमुद्वमत्यभिमतैरध्यात्मवार्तालवैः ॥२॥
अध्यात्मसारः ।
-
परिशिष्ट - ८
For Personal & Private Use Only
पृष्ठ
७४०
५९७
५६४
www.jainelibrary.org