________________
अधिकारः)
व्याख्या-विवरण-विवेचनसमन्विता
२२७
...
तदुपादानत्वप्रसङ्गात्, अहेतुकत्वापत्तेः, युक्त्यनुभवविरोधात् । मृत्समानपरिणामा तु
................ व्याख्या ........... सदन्तरस्य सदन्तरत्वभावेन अधिकृतघटमृदादेः, घटान्तरकपालमृदादिभावेनेत्यर्थः । किमित्याहइतरोच्छेदापत्तेः-घटान्तरकपालमृदाधुच्छेदापत्तेः, अधिकृतघटमृदादौ तत्प्रवेशादित्यर्थः । ततः किमित्याह-तद्वदितरस्येति । अत्र तद्वदिति घटान्तरकपालमृदाधुच्छेदापत्तिवदितरस्य-सदन्तरस्याधिकृतघटमृदादिनिबन्धनस्य विवक्षितकपालमृदादेरुच्छेदापत्तिः । कुत इत्याह-अतदुपादानत्वप्रसङ्गात्, तत्-अधिकृतघटमृद्वस्तु उपादानं यस्य सदन्तरस्य-विवक्षितकपालमृल्लक्षणस्य तत् तदुपादानं तद्भावस्तदुपादानत्वं तस्य नञा प्रतिषेधः, न तदुपादानत्वमतदुपादानत्वम्, तत्प्रसङ्गात्, तस्यान्यत्र प्रविष्टत्वादित्यर्थः । यदि नामैवं ततः किमित्याह-अहेतुकत्वापत्तेः, ईतरस्य
......... मनेतिरश्मि (भा थयो भूगअंथनो शार्थ... वे व्याज्या-वि१२९।न। माघारे तेना भावार्थ ५२ ४६-)
भावार्थ : बौद्ध : पा. घाना पालना भाटी, ठेभ भा. घ31नी भाटी साथे अन्वय नथी. २५ती, તેમ પા. ઘડાની માટી સાથે પણ નહીં રાખે, કારણ કે એ પણ છે તો કપાલની જ માટી ને ! અહીં अनुमान प्रयोग सावो थशे - “पाघटकपालत्मृत्, न पाघटमृदात्मिका, कपालमृत्त्वात्, माघटकपालमृद्वत्' - આ અનુમાનથી તો, ઘડાની માટીનો, સ્વકપાલમાં પણ અન્વય નહીં થૈઈ શકે.
અહીં વ્યાપક એવા સંબંધિત્વની અનુપલબ્ધિ છે. (કપાલમૃત્ત્વહેતુથી પા.ઘટમૃદુ અને કપાલમૃમાં સંબંધિતાની અનુપલબ્ધિ બતાવી.) હવે વ્યાપકના અભાવથી વ્યાખનો (સંબંધિત્વના અભાવથી વ્યાપ્ય એવા નિત્યત્વનો – અન્વયનો) અભાવ સિદ્ધ થાય એટલે તો તેમાં અન્વય સિદ્ધ થશે નહીં.
... .... विवरणम् ... ____23. 'अधिकृतघटमृदादौ तत्प्रवेशादित्यर्थः' इत्यादिकस्य 'तस्यान्यत्र प्रविष्टत्वादित्यर्थः' इति पर्यन्तस्यायमभिप्राय:-इह बौद्धः प्राह-यथा ‘पाटलिपुत्रक' घटस्य सम्बन्धिनी कपालमृत् न 'माथुर' घटेन सह कञ्चनान्वयमावहति, एवं ‘पाटलिपुत्रक' घटेनापि कपालमृत्त्वात्तस्याः । प्रयोग:-या या कपालमृत् सा सा न तत्सम्बन्धिनी, कपालमृत्त्वात्, यथा 'माथुर घटकपालमृत् कपालमृच्चेयमतो न तत्सम्बन्धिनीति व्यापकत्वानुपलब्धि: ।। अत्र सूरि: प्राह-न ह्यस्माभिः कपालमृत्त्वमानं मृन्मयनिबन्धनमभ्युपगम्यते, किन्तु
જ અન્વયને અસિદ્ધ કરવા પાછળ બૌદ્ધનો એ આશય છે કે, કોઈ અનુગત અંશ ન રહેવાથી, માત્ર પર્યાયરૂપતા જ સિદ્ધ થતાં, ક્ષણિકતાની જ સિદ્ધિ થશે.
१. 'कृतमृदादेः' इति ङ-पाठः । २. 'तस्यानया प्रतिषेधः' इति क-पाठः । ३. 'इतरस्य सदन्तरस्य प्राग्' इति क-पाठः। ४. 'काञ्चानान्वयमावहति' इति च-पाठः । ५. 'तस्याः प्रयोगः' इति क-पाठः, पूर्वमुद्रिते तु 'कपालमृदः तस्याप्रयोगः' इति पाठः । स चाशुद्धत्वात् N-0-प्रतानुसारेण संशोधितः । ६. 'तस्य सम्बन्धिनी' इति च-पाठः । ७. 'कपालमृच्चे०' इति क-पाठः । ८. 'व्यापकत्वानुपकत्वानुपलब्धिः ' इति ख-पाठः । ९. 'मात्राय निबन्धन०' इति कपाठः । 'मात्रमन्मयनिबन्धन०' इति तु ख-पाठः, पूर्वमुद्रिते तु 'मात्रमृन्मयनि०' इति पाठः । अत्र तु N-प्रतानुसारेण शुद्धपाठः संस्थापितः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org