________________
૪૫૬
ધર્મતીર્થ સ્થાપના – ઉદ્દેશ અને વિધિ સજા કરી. કાલિકાચાર્યે ગર્દભિલને સજા કરી. વાલીમુનિએ રાવણને સજા કરી. અરે ! (દ્રૌપદીને પૂર્વભવમાં) સ્ત્રી એવી સોમા (નાગશ્રી) બ્રાહ્મણીને પણ ધર્માચાર્યે જાહેરમાં કઠોર વગોવણી, દેશનિકાલરૂપ સજા કરાવી. આવાં કેટલાં દૃષ્ટાંત આપે ? કદાચ તમને આવા કઠોર દંડ બુદ્ધિમાં ન બેસે. પણ શાસ્ત્રો તો કહે છે કે આવા અવસરે દંડ વિના જગતમાં ન્યાય સ્થાપિત નહીં થાય. જો ન્યાય સ્થાપિત કરવા અહિંસાની મૂર્તિ એવા ધર્માચાર્યો પણ આટલા કઠોર થાય, મક્કમતાથી દંડનીતિનાં પગલાં લે તો તેનાં શાસ્ત્રમાં વખાણ કર્યા, કહ્યું કે તે મહાનુભાવોએ શાસનની રક્ષા
अजहण्णमणुक्कोसेणं तेत्तीसं सागरोवमाई ठिती पत्नत्ता, तत्थ धम्मरुइस्सविदेवस्स तेत्तीसं सागरोवमाइं ठिती पण्णत्ता, से णं धम्मरुई देवे ताओ देवलोगाओ जाव महाविदेहे वासे सिज्झिहिति (सत्रं १०७) तं धिरत्थ णं अज्जो ! णागसिरीए माहणीए अधन्नाए अपुनाए जाव णिंबोलियाए जाए णं तहारूवे साहू धम्मरुई अणगारे मासखमणपारणगंसि सालइएणं जाव गाढेणं अकाले चेव जीवितातो ववरोविए, तते णं ते समणा निग्गंथा धम्मघोसाणं थेराणं अंतिए एतमटुं सोच्चा णिसम्म चंपाए सिंघाडगतिगजाव बहुजणस्स एवमातिक्खंति-धिरत्थु णं देवाणुप्पिया ! नागसिरीए माहणीए जाव णिंबोलियाए जाए णं तहारूवे साहू साहूरूवे सालतिएणं जीवियाओ ववरोवेइ, तए णं तेसिं समणाणं अंतिए एयमढे सोच्चा णिसम्म बहुजणो अन्नमन्नस्स एवमातिक्खति एवं भासति-धिरत्थु णं नागसिरीए माहणीए जाव जीवियाओ ववरोविते, तते णं ते माहणा चंपाए नयरीए बहुजणस्स अंतिए एतमटुं सोच्चा निसम्म आसुरुत्ता जाव मिसिमिसेमाणा जेणेव नागसिरी माहण तेणेव उवागच्छंति २ णागसिरी माहणी एवं वदासी-हं भो ! नागसिरी ! अपत्थियपत्थिए दुरंतपंतलक्खणे हीणपुण्णचाउद्दसे धिरत्यु णं तव अधन्नाए अपुन्नाए जाव णिंबोलियाते जाणे णं तुमे तहारूवे साहू साहुरूवे मासखमणपारणगंसि सालतिएणं जाव ववरोविते, उच्चावएहिं अक्कोसणाहिं अक्कोसंति उच्चावयाहिं उद्धंसणाहिं उद्धंसेंति उच्चावयाहिं णिब्भत्थणाहिं णिब्भत्थंति उच्चावयाहिं णिच्छोडणाहिं निच्छोडेंति तज्जेंति तालेति तज्जेत्ता तालेत्ता सयातो गिहातो निच्छुभंति, तते णं सा नागसिरी सयातो गिहातो निच्छूढा समाणी चंपाए नगरीए सिंघाडगतियचउक्कचच्चरचउम्मुह० बहुजणेणं हीलिज्जमाणी खिसिज्जमाणी निंदिज्जमाणी गरहिज्जमाणी तज्जिज्जमाणी पव्वहिज्जमाणी धिक्कारिज्जमाणी थुक्कारिज्जमाणी कत्थइ ठाणं वा निलयं वा अलभमाणी २ दंडीखंडनिवसणा खंडमल्लयखंडघडगहत्थगया फुट्टहडाहडसीसा मच्छियाचडगरेणं अनिज्जमाणमग्गा गेहंगेहेणं देहबलियाए वित्तिं कप्पेमाणी विहरति,
(ज्ञाताधर्मकथासूत्र सू. १०७-१०८ मूल) * लक्षयोजनमानाङ्गोऽरौत्सीत्पद्भ्यां वसुन्धराम्। तृतीयचरणन्यासस्थानं तन्मस्तकं व्यधात्।।१०।। औचित्यवेदी पादेन, सम्यगाक्रम्य कीलवत्। द्विजन्मानं चकारासो, द्विजिह्वस्थानकातिथिम्।।११।।
(सम्यक्त्वसप्तति, श्लोक-३५ टीका) * भरतेश्वरचैत्यं च, भ्रंशयित्वैष सम्प्रति । यतते तीर्थमुच्छेत्तुं, भरतक्षेत्रभूषणम् ।।२५०।। अहं च त्यक्तसङ्गोऽस्मि, स्वशरीरेऽपि निःस्पृहः । रागद्वेषविनिर्मुक्तो, निमग्नः साम्यवारिणि ।।२५१।। तथाऽपि चैत्यत्राणाय, प्राणिनां रक्षणाय च । रागद्वेषौ विनैवैनं, शिक्षयामि मनागहम् ।।२५२।। एवं विमृश्य भगवान्, पादाङ्गुष्ठेन लीलया । अष्टापदाद्रेर्मूर्धानं, वाली किञ्चीदपीडयत् ।।२५३।। मध्याह्नदेहच्छायावत्, पयोबाह्यस्थकूर्मवत् । अभीतः सङ्कुचद्गात्रो, दशास्यस्तत्क्षणादभूत् ।।२५४ ।। अतिभङ्गुरदोर्दण्डो, मुखेन रुधिरं वमन् । अरावीद् रावयनुवीं, रावणस्तेन सोऽभवत् ।।२५५ ।। तस्य चाऽऽरटनं दीनं, श्रुत्वा वाली कृपापरः । तं मुमोचाऽऽशु तत्कर्म शिक्षामात्राय न क्रुधा ।।२५६।।
__ (त्रिषष्टिशलाकापुरुषचरित्र पर्व-७, सर्ग-२)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org