________________
४३१
ધર્મતીર્થ સ્થાપના – ઉદ્દેશ અને વિધિ પ્રવૃત્તિ કરવી હોય, જરા પણ અપરાધી ન બનવું હોય તો વૈશ્વિક ન્યાયના પાલનરૂપ દરેકને પોતપોતાની ભૂમિકાને અનુરૂપ ઉચિત વર્તન ફરમાવ્યું છે, જેમાં તીર્થંકરની આજ્ઞારૂપ સર્વ આદેશો સમાઈ જાય છે. તેથી જ પૂ. આ. શ્રી હરિભદ્રસૂરીશ્વરજી મહારાજા કોઈ પણ ભૂમિકાનું વર્ણન લખતાં “સર્વત્ર ઔચિત્યસેવન” ગુણ ચોક્કસ દર્શાવે છે. આ શબ્દ તેમના લખાણમાં patent શબ્દ જેવો છે. પછી ભલે તેઓ ચરમાવર્તનું વર્ણન કરે, અપુનબંધકદશાનું વર્ણન કરે કે ચરમયથાપ્રવૃત્તિકરણનું વર્ણન કરે, કે ભલે બોધિબીજ, સમ્યક્ત, શ્રાવક કે સાધુની
१.
કે ચરમાવર્તભૂમિકામાં ઔચિત્યલક્ષણ છે. - यदाऽस्य क्षयोऽभिमतः तदोपदर्शयन्नाहचरमे पुद्गलावर्ते, क्षयश्चास्योपपद्यते। जीवानां लक्षणं तत्र, यत एतदुदाहृतम् ।।३१।। 'चरमे पुद्गलावर्ते' यथोदितलक्षणे 'क्षयश्चास्योपपद्यते' भावमलस्य, जीवानां लक्षणं 'तत्र'-चरमे पुद्गलावते, यत एतदुदाहृतं वक्ष्यमाणमिति।।३१।। यदुदाहतं तदभिधातुमाहदुःखितेषु दयात्यन्तमद्वेषो गुणवत्सु च। औचित्यात्सेवनं चैव, सर्वत्रैवाविशेषतः ।।३२ ।। 'दुःखितेषु शरीरादिना दुःखेन, 'दयात्यन्तं सानुशयत्वमि(?सानुबन्धे)त्यर्थः, अद्वेषोऽमत्सरः केष्वित्याह 'गुणवत्सु च विद्यादिगुणयुक्तेषु, 'औचित्यात्सेवनं चैव' शास्त्रानुसारेण, 'सर्वत्रैव' दीनादौ, 'अविशेषतः' सामान्येन ।।३२।।
___ (योगदृष्टिसमुच्चय श्लोक-३१, ३२ मूल-टीका) * भागानुसारीभूमिमा मौयित्यसक्षL . - तदौचित्याबाधनमुत्तमनिदर्शनेन ।।४०।। ... "तेषां" देवादीना"मौचित्यं" योग्यत्वं यस्य देवादेरुत्तम-मध्यम-जघन्यरूपा या प्रतिपत्तिरित्यर्थः तस्य "अबाधनम्" अनुल्लङ्घनम्, तदुल्लङ्घने शेषाः सन्तोऽपि गुणा असन्त इव भवन्ति, यत उक्तम्-औचित्यमेकमेकत्र गुणानां राशिरेकतः। विषायते गुणग्राम औचित्यपरिवर्जितः।।३१।। [ ] इति।
(धर्मबिन्दु, अध्याय-१, सूत्र-४० टीका) જ અપુનબંધકભૂમિકામાં ઔચિત્યલક્ષણ છે Im- सो अपुणबंधगो जो णो पावं कुणइ तिव्वभावेणं । बहुमण्णइ णेव भवं सेवइ सव्वत्थ उचियठिइं ।।२२।। सोऽपनर्बन्धकः ग्रन्थिप्रदेशागतः सन् पुनरुत्कृष्टस्थित्यबन्धौपयिकयोग्यतावान्, ... तदा(था) सर्वत्रन्मातापितृदेवातिथिप्रभृतिषु उचितस्थिति देशकालावस्थापेक्षया घटमानप्रतिपत्तिरूपाम् सेवते-भजते, कर्मलाघवेन मार्गानुसारिताभिमुखत्वात्।।२२।।
(उपदेशरहस्य, श्लोक-२२ मूल-टीका) * तथा उचितस्थितिमनुरूपप्रतिपत्तिम्। चशब्दः समुच्चये। सेवते भजते कर्मलाघवात्। सर्वत्राप्यास्तामेकत्र देशकालावस्थापेक्षया समस्तेष्वपि देवातिथिमातापितृप्रभृतिषु मार्गानुसारिताभिमुखत्वेन मयूरशिशुदृष्टान्तादपुनर्बन्धक उक्तनिर्वचनो जीवः।
___(पंचाशक प्रकरण, पंचाशक-३ श्लोक-३ टीका)
२भयथाप्रवृत्ति २९भिडमा मौयित्यलक्षए। - यदिह प्रायशोग्रहणं तद्यथाप्रवृत्तकरणचरमभागभाजां संनिहितग्रन्थिभेदानामत्यन्तजीर्णमिथ्यात्वज्वराणां केषाञ्चिद् दुःखितदयागुणवदद्वेषसमुचिताचाररूपप्रवृत्तिसाराणां सुन्दरप्रवृत्तिभावेन व्यभिचारपरिहारार्थम्।
(उपदेशपद, श्लोक-४४६ टीका)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org