________________
ધર્મતીર્થ સ્થાપના - ઉદ્દેશ અને વિધિ
૩૮૯ તે ધ્યેયને સામે રાખીને સર્વ રીતે શાણા, સમજુ, ગીતાર્થ બધી પ્રવૃત્તિ કરે. 'અવસરે શાસનની રક્ષા માટે જરૂરી હોય તો જૂઠું પણ બોલે, અપવાદે માયા પણ કરવી પડે, પરંતુ તે બધું શાસન માટે કરે; અને શાસન એટલે લોકોત્તરન્યાય પ્રવર્તક તંત્ર, જેનાથી જગતમાં અંતે સાર્વત્રિક ન્યાય પ્રસ્થાપિત થાય. તે ન થાય તો બધું નકામું.
જૈનશાસનમાં શ્રમણપ્રધાન ચતુર્વિધ સંઘ છે. શ્રમણોમાં પણ ગીતાર્થની જ પ્રધાનતા છે.
कारणस्याऽकारणम्, आगाढस्याऽनागाढम्, वस्तुनोऽवस्तु, युक्तस्याऽयुक्तम्, सशक्तिकस्याऽशक्तिकः, यतनाया अयतनेति यथाक्रमं प्रतिपक्षाः। तथा फलं चैहिकादिकं 'विधिवान्' गीतार्थो विजानातीति नियुक्तिगाथासमासार्थः।।९५१।।
(बृहत्कल्पसूत्र नियुक्तिगाथा ९५०-९५१ मूल-टीका) * अनुबन्धानपेक्षेत, सानुबन्धेषु कर्मसु । संप्रधार्य च कुर्वीत, न वेगेन समाचरेत् ।।८।। अनुबन्धं च संप्रेक्ष्य, विपाकं चैव कर्मणाम । उत्थानमात्मनश्चैव, धीरः कर्वीत वा न वा ।।९।।... किन्न मे स्यादिदं कृत्वा, किन्न मे स्यादकर्वतः । इति कर्माणि संचिंत्य, कुर्याद्वा पुरुषो न वा ।।१९।।
(विदुरनीति, अध्याय-२) ૧. જિમ કુવૃષ્ટિથી નગરલોકને, ઘહેલા દેખી રાજા રે; મંત્રી સહિત ઘટેલા હોઈ બેઠા, પણ મનમાંહે તાજા રે. શ્રીસી) ૭
(સિદ્ધાંતવિચાર રહસ્ય ગર્ભિત સાડા ત્રણસો ગાથાનું શ્રી સીમંધર જિન-સ્તવન ઢાળ-૨) २. अथैनामेव विवृणोतिओयब्भूतो खित्ते, काले भावे य जं समायरइ । कत्ता उ सो अकोप्पो, जोगीव जहा महावेज्जो।।९५९ ।। यः 'ओजोभूतः' राग-द्वेषविरहितो गीतार्थः 'क्षेत्रे' अध्वादौ 'काले दुर्भिक्षादौ 'भावे च ग्लानत्वादौ प्रलम्बादिप्रतिसेवारूपं यत् किमपि समाचरति सः 'सम्यक्क्रियेयम्, साधकोऽयमुपायः' इत्यालोच्यकारी कर्ता 'अकोप्य अकोपनीया, अदूषणीय इत्युक्तं भवति। क इव? इत्याह-'योगीव यथा महावैद्यः' इति, 'यथा' इति दृष्टान्तोपन्यासे, 'योगी' धन्वन्तरिः, तेन च विभङ्गज्ञानबलेनाऽऽगामिनि काले प्राचुर्येण रोगसम्भवं दृष्ट्वा अष्टाङ्गायुर्वेदरूपं वैद्यकशास्त्रं चक्रे, तच्च यथाम्नायं येनाधीतं स महावैद्य उच्यते। स च आयुर्वेदप्रामाण्येन क्रियां कुर्वाणो 'योगीव' धन्वन्तरिरिव न दूषणभाग् भवति, यथोक्तक्रियाकारिणश्च तस्य तत् चिकित्साकर्म सिध्यति; एवमत्रापि योगी तीर्थकरः, तदुपदेशानुसारेणोत्सर्गा-ऽपवादाभ्यां यथोक्तां क्रियां कुर्वन् गीतार्थोऽपि न वाच्यतामर्हति ।।९५९।। अथ 'कत्त त्ति य जोगि त्ति य' (गा.९५८) पदद्वयमेव प्रकारान्तरेण व्याख्यातिअहवण कत्ता सत्था, न तेण कोविज्जती कयं किंचि। कत्ता इव सो कत्ता, एवं जोगी वि नायव्वो।।९६०।। 'अहवत्ति अखण्डमव्ययं अथवार्थे वर्त्तते। कर्ता 'शास्ता' तीर्थकर उच्यते। यथा 'तेन' तीर्थकरेण कृतं कार्य किञ्चिदपि न कोप्यते एवमसावपि गीतार्थो विधिना क्रियां कुर्वन् 'कर्ता इव' तीर्थंकर इवाकोपनीयत्वात् कर्ता द्रष्टव्यः। एवं योग्यपि ज्ञातव्यः। किमुक्तं भवति?-यथा तीर्थकरः प्रशस्तमनोवाक्काययोगं प्रयुञ्जानो योगी भण्यते, एवं गीतार्थोऽप्युत्सर्गाऽपवादबलवेत्ता अपवादक्रियां कुर्वाणोऽपि प्रशस्तमनोवाक्काययोगं प्रयुञ्जानो योगीव ज्ञातव्यः।।९६० ।। एवमाचार्येणोक्ते शिष्यः प्राहकिं गीयत्यो केवलि, चउबिहे जाणणे य गहणे य| तुल्लेऽराग-द्दोसे, अणंतकायस्स वज्जणया ।।९६१।। किं गीतार्थः केवली येन तीर्थकृत इव तस्य वचनं करणं चाकोपनीयम्? । सूरिराह-ओमिति ब्रूमः।
(बृहत्कल्पसूत्र, भाष्यगाथा ९५९, ९६०, ९६१, मूल-टीका)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org