________________
-
૨૭૬
ધર્મતીર્થ સ્થાપના – ઉદ્દેશ અને વિધિ માનવા તે અપમાનજનક છે'. તમે જૈન કે શ્રાવકો રાજ્યના પ્રજાજન ચોક્કસ છો; કારણ કે તમારી તમામ સુરક્ષા રાજ્ય કરે છે. તમે રાજ્ય પાસેથી સુરક્ષાની demand (માંગણી) કરો छो. तमने civil rights, civil services ( नागरिताना उझो, नागरिक तरीडेनी सेवाओ ) भेजे छे. अरे ! welfare- त्याना नामथी राभ्य तरइथी भणती facilities (सगवडो ) } amenities पए। तमारे भेजे छे; ते पूरी पाडवा राभ्य तमारी पासेथी tax (४२) पए से छे. तमे tax यूटुवो छो, जने सामे सुरक्षा-सगवडता भोगवो छो. समारे अर्ध civil rights } civil services-ll ४३२ नथी. आा भोटा हाइवे रोडो, पुलो, रेल्वे साईनो मे जघु सरार તમારા માટે ઊભું કરે છે અમારે તેની જરૂર નથી. અમે તે સગવડ ભોગવતા પણ નથી; તોપણ ધર્મગુરુનું માનભેર રક્ષણ કરવાની જવાબદારી રાજ્યની છે જ. રાજાઓ પણ સમજતા કે ‘અમે પ્રજામાં જે ન્યાય-નીતિ પળાવવા માંગીએ છીએ, તેના કરતાં અનેક ગણી ઊંચી ન્યાયનીતિ ધર્મગુરુઓ પાળે છે અને પ્રજામાં પોતાના પ્રભાવ દ્વારા પળાવે છે'. હકીકતમાં રાજ્યના खादृशोंने धर्मगुरुखो स्वैच्छि भावनाथी broad base पर implement (विशाणं पाया पर અમલ) કરાવે છે. તેથી તેવી ધર્મસત્તા અને ધર્મગુરુઓને રાજ્યે સહકાર આપવો જ જોઈએ, એ રાજ્યની મહત્ત્વની ફરજ છે; તે ન કરે, તો તે સુરાજ્ય જ ન કહેવાય. ઉપરાંત, રાજ્યમાં જેટલા ધર્મો હોય તે સૌ પ્રત્યે રાજ્યે સમાન વર્તન રાખવું જોઈએ.
I
શાસ્ત્રમાં આવે છે કે “વજસ્વામી દુષ્કાળમાં સંઘને સુરક્ષિત કરવા પુરીનગરીમાં લઈ १. वज्रर्षिराससादाथ पुरीं नाम महापुरीम् । । ३३४ ।। (चतुर्भिः कलापकम् ) तस्यां धनकणाढ्यायां सुभिक्षमभवत्सदा । श्रावको लोको बुद्धभक्तस्तु पार्थिवः ।। ३३५ ।। तस्यां जैनाश्च बौद्धाश्च स्पर्धमानाः परस्परम् । चक्रिरे देवपूजादि जैनैर्बोद्धास्तु जिग्यिरे ।। ३३६।। जैना हि यद्यत्पुष्पादिपूजोपकरणं पुरे । ददृशुस्तत्तदधिकमूल्यदानेन चिक्रियुः । । ३३७ ।। नाभूवबुद्धभ पुष्पाद्यादातुमीश्वराः। ततश्च बुद्धायतनेष्वभूत्पूजा तनीयसी ।। ३३८ । । बुद्धभक्तास्तु ते हीणा बुद्धभक्तं महीपतिम् । विज्ञप्य सर्वं पुष्पादि श्रावकाणां न्यवारयन् । । ३३९ । । पुष्पापणेषु सर्वेषु बहुमूल्यप्रदा अपि । अर्हद्भक्तास्ततः पुष्पवृन्तान्यपि न लेभिरे।।३४०।। उपस्थिते पर्युषणापर्वण्यर्हदुपासकाः । ततो रुदन्तो दीनास्या वज्रर्षिमुपतस्थिरे । । ३४१ ।। ते श्रावका नेत्रजलैः क्लेदयन्तो महीतलम्। नत्वा व्यजिज्ञपन्वज्रं खेदगद्गदया गिरा । । ३४२ ।। अर्हच्चैत्येष्वहरहः पूजादि द्रष्टुमक्षमैः । बौद्धैर्वयं पराभूता भूतैरिव दुरात्मभिः ।। ३४३ ।। विज्ञप्तो बौद्धलोकेन बौद्धो राजा न्यवारयत् । पुष्पाणि ददतोऽस्माकं मालिकानखिलानपि।।३४४।। लभामहे वयं नाथ! नागस्तिकुसुमान्यपि । किं कुर्मो द्रव्यवन्तोऽपि राजाज्ञां कोऽतिलङ्घते । । ३४५ ।। तुलसीबर्बरीपूजापात्रतां ग्रामयक्षवत् । प्रयान्ति जिनबिम्बानि हहा किं जीवितेन नः । । ३४६ ।। माऽर्हत्स्वारोपयन्त्वेते छद्मनेत्यभिशङ्कितैः। बौद्धैः पुष्पं निषिद्धं नः केशवासकृतेऽपि हि । । ३४७ । । किं चानिशं गणयतां स्वामिन्नस्माकमङ्गुलीः। आगात्पर्युषणापर्वदिनं दिनमतल्लिका । । ३४८ ।। पर्वण्यप्यागतेऽमुष्मिन्वयं यतिवदर्हताम् । भावपूजां करिष्यामः पुष्पसम्पत्तिवर्जिताः ।। ३४९ । । पराभूय पराभूय बौद्धैर्दुर्बुद्धिभिर्वयम् । जीवन्मृता इव कृताः स्वामिनि त्वयि सत्यपि।।३५०।। जिनप्रवचनस्याभिभूतस्यास्य प्रभावनाम् । विधाय भगवन्नस्मान्सञ्जीवयितुमर्हसि । । ३५१ । । समाश्वसि हे श्राद्धा! यतिष्ये वः सुतेजसे । इत्युक्त्वा भगवान्व्योमन्युत्पपात सुपर्णवत् । । ३५२ ।। स्वामी निमेषमात्रेणाथागान्माहेश्वरी पुरीम् । अवातारीदुपवने चैकस्मिन्विस्मयावहे । । ३५३ ।। विद्याशक्त्या च भगवान्विमानं व्यकरोदथ । पालकस्यानुजन्मेव बन्धुरं विविधर्द्धिभिः।।३७६ ।। अस्थापयच्च तन्मध्ये श्रीदेव्यर्पितमम्बुजम् । विंशतिं पुष्पलक्षाणि तस्य पार्श्वेषु तु
Jain Education International
...
For Personal & Private Use Only
www.jainelibrary.org