________________
२४४
ધર્મતીર્થ સ્થાપના - ઉદ્દેશ અને વિધિ અને તેનો પ્રાયિક વિભાગ : (૧) નરક-તિર્યંચ ગતિ (૨) યુગલિક મનુષ્ય અને કલ્પાતીત દેવો (3) नायन। हेलोना वो भने भभूमिना मनुष्यो; २॥ प्रभाएथाय. તૃતીય વર્ગમાં રાજસત્તાથી ન્યાયનું પ્રવર્તન :
આ ત્રીજી કક્ષાના જીવોને સમૂહમાં યોગ્ય રીતે રહેવા સામૂહિક ન્યાયની વ્યવસ્થા જરૂરી છે; જે ચલાવવા સત્તાનું કેન્દ્ર અપેક્ષિત છે. દેવલોકોમાં ભવનપતિ, વ્યંતર, જ્યોતિષ અને વૈમાનિકના ૧૨ દેવલોકોમાં આવી કાયમી વ્યવસ્થા હોય છે, જેમાં ઇન્દ્રો સત્તાસ્થાને ગણાય છે. તે ઇન્દ્રોને સહાયક મંત્રીઓ, સામાનિક દેવતાઓ, સેનાપતિ દેવતાઓ, અંગરક્ષક દેવતાઓ આદિ १. कल्पः आचारः, स चेह इन्द्र-सामानिक-त्रायस्त्रिंशादिव्यवहाररूपः, तमुपगाः प्राप्ताः कल्पोपगाः सौधर्मशानादिदेवलोकनिवासिनः।
(प्रज्ञापना मलयगिरि वृत्ति १-३८) * दशादीनि प्रत्येकं पुनर्विभित्सुराहइन्द्रसामानिकत्रायस्त्रिंशपारिषद्यात्मरक्षलोकपालानीकप्रकीर्णकाभियोग्यकिल्बिषिकाश्चैकैकश इति ।।४-४।। सूत्रम् ।। (भा०) एकैकशश्चैतेषु देवनिकायेषु देवा दशविधा भवन्ति, तद्यथा-इन्द्राः सामानिकाः त्रायस्त्रिंशाः पारिषद्याः आत्मरक्षाः लोकपालाः अनीकानि अनीकाधिपतयः प्रकीर्णकाः आभियोग्याः किल्बिषिकाश्चेति, तत्रेन्द्रा भवनवासिव्यन्तरज्योतिष्कविमानानामधिपतयः, इन्द्रसमानाः सामानिकाः अमात्यपितृगुरूपाध्यायमहत्तरवत्, केवलमिन्द्रत्वहीनाः, त्रायस्त्रिंशा मन्त्रिपुरोहितस्थानीयाः, पारिषद्या वयस्यस्थानीयाः, आत्मरक्षाः शिरोरक्षस्थानीयाः, लोकपाला आरक्षिकार्थचरस्थानीयाः, अनीकाधिपतयो दण्डनायक-स्थानीयाः, अनीकानि अनीकस्थानीयान्येव, प्रकीर्णकाः पौरजनपदस्थानीयाः, आभियोग्या दासस्थानीयाः, किल्बिषिका अन्तस्थस्थानीया इति।। (हारि०) एकैकदेवनिकाये दश दशैते भेदा उत्सर्गतः भवन्ति, सूत्रसमुदायार्थः, अवयवार्थं त्वाह-'एकैकशश्चेत्यादिना, (८३-३) एकैकशश्च-एकैकस्मिन् एतेषु देवनिकायेषु, किमित्याह-देवा दशविधा भवन्ति इन्द्रादिभेदेन, 'तद्यथे'त्यादिना, प्रकटार्थं, नवरमिन्द्रास्तद्भवनाद्यपेक्षया परमैश्वर्यभाजः, समानस्थानभवाः सामानिकाः, 'समानस्य तदादेश्चेति वचनादौपसंख्यानिकः, त्रयस्त्रिंशदेव त्रायस्त्रिंशाः, स्वार्थे अण, अर्थचरो राजस्थानीयकल्पः, दण्डनायको-निक्षेपाधिपतिः, अनीकानिसैन्यानि प्रकीर्णको-विषयाभिमुखीकृतः, कर्मविशेषोऽभियोगः तत्काभियोग्यं तदेषां विद्यत इत्याभियोग्याः, किल्बिषिकाःअन्तस्थाश्चण्डालादय इति, लोकस्वभावत एतदित्थमेषामिति।।
(तत्त्वार्थसूत्र अध्याय-४, सूत्र-४, मूल, उमास्वातिजी कृत स्वोपज्ञ भाष्य, हरिभद्रसूरिजी टीका) * एते चकल्पोषपन्नाः कल्पातीताश्चेति।।४-१८ ।। सूत्रम् ।। (भा०) द्विविधा वैमानिका देवाः-कल्पोपपन्नाः कल्पातीताश्च, तान् परस्ताद्वक्ष्याम इति।। (हारि०) एतदपि प्रायो निगदसिद्धमेव, नवरमिन्द्रादिदशभेदकल्पनात् कल्पा इति।
(तत्त्वार्थसूत्र अध्याय-४, सूत्र-१८ मूल, उमास्वातिजी कृत स्वोपज्ञ भाष्य, हरिभद्रसूरिजी टीका)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org