________________
આલંબનદ્રવ્યતીર્થ
૨૧૫ (५) गुरुहिरो, गुरुभूतियो भने गुरुपायो :
આલંબનરૂપ દ્રવ્યતીર્થમાં સદ્ગુરુઓના પવિત્ર દેહ પણ શુભભાવોથી વાસિત હોવાના કારણે પવિત્ર, પૂજનીય આલંબનરૂપ દ્રવ્યતીર્થ છે. સાચા સાધુના દેહને શાસ્ત્રમાં ધર્મદેહ કહ્યો છે; કારણ કે તે સમ્યગ્દર્શન, સમ્યજ્ઞાન અને સમ્યક્યારિત્રની સતત ઉપાસનાનું કારણ જ છે. સાધુની તમામ મન-વચન-કાયાની શક્તિઓ આરાધનામાં જ વપરાય તેવું પવિત્ર તેમના જીવનનું માળખું છે. તેમાં પણ પ્રભાવક શાસ્ત્રજ્ઞ પુરુષોનો દેહ તો અનેક ભાવશ્રુતના પરિણામથી १. एवमेकोननवतिवर्षमानं स्वजीवितम्। पालितमन्यदा सूरेः, शरीरे ग्लानितागमत्।।११७।। स्वावसानमुपान्तस्थं, विज्ञाय गुणभूरयः । व्यधुर्बहूत्तमं ध्यानं, ज्ञानविमलसूरयः । ।११८ ।। तेषां हृदि शुभे ध्याने, लीने सहस्रशो नराः । नार्यः प्रोचुर्वचो हिंसकेभ्यः प्राणिविमोचनम्।।११९ । । स्वगुर्वग्रे धनं भूरि, सद्धर्मे मानितं तपः । चतुर्थाचाम्लसामायिकव्रतपौषधादिकम्।।१२० ।। अष्टाहिकोत्सववत्ते, शृण्वन्त आगमादिकम्। गायन्ति भविनः सार्वगुणान् स्वीयगुरोः पुरः ।।१२१।। अनेकैः प्राणिभिस्तत्र, लक्षशो मानिता मुदा। वर्याः पञ्चनमस्काराः, सूरीणां पुरतस्तदा।।१२२ ।। संवनेत्राहिवाहेंदुमिते ह्याश्विनमासि च। कृष्णपक्षे चतुर्थ्यां च, प्रभाते गुरुवासरे।।१२३ । । शुद्धमनशनं कृत्वा, सुचित्ताः सुसमाधितः । स्वर्गं प्रापुर्गणेशाः श्रीज्ञानविमलसूरयः । ।१२४ ।। युग्मम्।। ततः संमिल्य श्राद्धेशाः, सशोकाः साश्रुलोचनाः । नवागीं श्रीगुरोः सौवर्णिका-दिभिरपूजयन्।।१२५ ।। तासवस्त्रमयी मंडपिका सन्नवखण्डिका। देवविमानवद्दीप्यत्कान्तिः सर्वासु दिक्षु च।।१२६ ।। सौवर्णनूत्नकुम्भाद्यैर्मोहयन्ती जनव्रजान्। रणत्तोरणदुर्गाद्यत्कपिशीर्षादिभिस्तता।।१२७ ।। तादृशी शिबिका तस्यां, स्थापयामासुरादरात्। ज्ञानविमलसूरीणां, श्रीजुषां श्रावका वपुः ।।१२८ ।। त्रिभिर्विशेषकम्।। बहुनारीनरव्रातैस्तत्रैव समहोत्सवम्। त्रयोदशमणोन्माना, कारिता सुखवाटिका।।१२९।। अगुरुचन्दनादीनां, काष्ठाद्यैस्तद्गुरोर्वपुः । अग्निना संस्कृतं श्राद्धैः, स्मरद्भिस्तद्गुरोर्गुणान्।।१३० ।। श्रीमद्गच्छेशनिर्वाणे, सम्पूर्णे समहोत्सवे। जाते श्राद्धजनस्वान्ते, दया प्रादुरभूद् घना।।१३१ ।। ततस्ते चिन्तयामासुर्दयार्दीभूतचेतसः । श्रीस्तम्भतीर्थवास्तव्याः, श्रावका गुणभावुकाः ।।१३२।।
(पंन्यास मुक्तिविमलगणि विरचित ज्ञानविमलसूरिचरित्र) સત્તર વ્યાસીઇં ઉદાર, આસો વદી ચોથ ગુરુવાર; આજ હો પ્રભાતે રે અણસણમ્યું સુરગતિ ગુરુ લહ્યાજી. ૩૯. શ્રાવક બહુ મીલી એમ, નવાગે સહુ પૂજે પ્રેમ; આજ હો તાસની રે, નવખંડી માંડવી સોહતીજી. ૪૦. અગર મલયાગુરુ સાર, વલી વાલો ચૂઓ ઉદાર; આજ તો તેણે રે પુગલે ગુરુ તનુ સંસ્કર્યું છે. ૪૪. શ્રી ગચ્છાતિનું ઉદાર, નિર્વાણમહોત્સવ સાર; આજ તો કરીને રે વલી જીવદયાએ ચિત્ત ધર્યુંજી. ૪૫.
(आनविमसूरियस्त्रिरास, ढाण-3) २. त एवं तद्गिरा प्रीताः श्रीवज्रस्वामिना समम्। कृतानशनकर्माणः सत्कर्माणो ययुर्दिवम्।।१७५ ।। मत्वैतद् गोत्रभिद् गोत्रं तमागत्य रथस्थितः । प्रमोदात्पूजयामास वज्रादीनां वपूंष्यथ ।।१७६।। शक्रः प्रदक्षिणीचक्रे तं गिरिं सरथस्तदा। वृक्षादीनमयन्नुच्चैः स्वदेहमिव भक्तितः ।।१७७ ।। विनम्रा एव तेऽद्यापि विद्यन्ते तत्र पर्वते। ततस्तस्याभिधा जज्ञे रथावर्त इति क्षितौ।।१७८ ।।
(परिशिष्ट पर्व, सर्ग-१३) * juwi ॥ वली २, अनियसुत प्रत धार; तीर्थ प्रया! थयुं सु२६०, मार्थ तस शरी२. सोमllo 90. ... તેહનો ક્ષુલ્લક વંદિયઈ, ઉત્તમ અરથ પયત્તો રે; લોકપાલઈ થઈ વંદિઓ, શૈલ હુઓ રહાવત્ત રે. ગાઈઈ0 ૯૧.
(641. यशोवियत साधुहन1)
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org