________________
૨૧૬
પ્રતિદિનક્રિયાવસ્તક “વિચાર' દ્વાર/ ગાથા ૩૯૩
છે. પ્રથમ પોરિસીમાં સંજ્ઞા થાય તો અન્ય સાધુઓને પૂછીને અન્ય દિશામાં ગંધરહિત પાનક ગ્રહણ કરવું જોઈએ. टीका:
कालाकालयोः संज्ञा, संज्ञेति समयपरिभाषया पुरीषोत्सर्गः, स काले अकाले च भवति, तत्र कालस्तृतीयायां पौरुष्यां तस्याः औचित्येन, शेष: अकाल: स्वाध्यायादिहानिप्रसङ्गात्, प्रथमायां पौरुष्यां संज्ञाभावे सत्यापृच्छ्य शेषसाधून् पानकमपुष्पितमन्यस्यां दिशि ग्राह्यमिति गाथाक्षरार्थः ॥
भावार्थस्तु वृद्धसम्प्रदायादवसेयः, स चायम् -
सण्णा दुविहा-काले अकाले य, तत्थ जा काले सा सुत्तपोरिसिं अत्थपोरिसिं च काऊणं कालस्स पडिक्कमित्ता जायाए वेलाए सा काले, अहवा जा जिमियस्स सा काले, सेसा अकाले, जइ णाम पढमपोरिसीए सण्णा भविज्जा तत्थ को विही? तत्थ उग्गाहेत्ता पाणयं गिण्हइ, अह ण उग्गाहेइ असामायारी, लोगो विजाणइ-जहा एस बाहिरपाणयं गिण्हइ, ताहे ण दिज्ज चउत्थरसिअं, उग्गाहिएण य अण्णो गुणो, कोइ सड्ढो पहाइओ, सद्धाए पुण्णाए साहू दिट्ठो, धुवो लाभो त्ति पडिलाहिज्ज, सो वि लाभो भवइ, संका वि ण भवइ, अण्णे जाणंति-जहा पाणगस्स हिंडंति, सो पुण केरिसं पाणगं गिण्हड़ त्ति? अच्छमपुफियम्=अगंधं जाहे ण होज्ज चउत्थरसिअं ताहे तिदंडोदयं गिण्हइ, जाए दिसाए सण्णाभूमी ताए दिसाए न घेत्तव्वं, जड़ गिण्हइ असामायारी, उड्डाहो हुज्जा, तम्हा अण्णाए दिसाए पाणयं घेत्तव्वं, तं पि जइ अणाउच्छाए वच्चति असामायारी, तो तेणं परिमियं पाणयं गहियं, ताहे अण्णो वि भणेज्ज अहं पि वच्चामि', जइ परिमिए एक्कस्स दो वच्चति उड्डाहो, अह ण(?णं) अण्णं मग्गइ ताहे भावासण्णा(?ण्णं) भवति, ताहे दोसा, तम्हा आपुच्छित्ता गंतव्वं पाणयस्स, आमंतेयव्वा य 'अज्जो ! कस्स भे कज्जो सण्णापाणएण?' ताहे जत्तिया भणंति तेसिं परिमाणेण गिण्हइ, जइ दो वच्चंता ता तिण्ह परिमाणेण गिण्हइ, अह बहवे ताहे अपरिमियं गिव्हिज्जा, चित्तूण आगओ बाहिं पडिलेहेत्ता पमज्जित्ता दंडयं ठावित्ता इरियाए पडिक्कमित्ता आलोएत्ता दाएत्ता पुणो वि आपुच्छंति वच्चामि बाहिं', आणयइ आमंतेइ, जइ कोइ वच्चइ ताहे तप्पमाणं पाणयं गिण्हइ, जाहे नत्थि अप्पणा एगो ताहे बिउणं गिण्हइ, ताहे एक्कलगो वि वच्चइ, तं ओग्गाहिअमण्णस्स दाऊण हत्थे दंडयं पमज्जित्ता ताहे गिण्हइ, जइ अणापुच्छाए वच्चइ असामायारी, आवस्सियं न करेइ असमायारी, एवं ता अकालसण्णाए भणिओ विही, जा सा कालओ सा सुत्तत्थाणि करित्ता ततियाए पोरिसिए त्ति। अलं तावत्सामाचार्यन्तरेण ॥३९३॥ नोध:
ટીકામાં મદ માં છે તેને સ્થાને ગદ જ હોવું જોઈએ, અને તે “' વાક્યાલંકારમાં હોય તેમ ભાસે છે, અથવા अह पछी रहेलो ण वधारानो लासे छे. वी भावासण्णा ने स्थाने भावासण्णं सध्यमे. टीकार्थ:
कालाकालयोः ...... पुरीषोत्सर्गः सामने मामा संशा थाय छे. संमेले शास्वनी परिभाषा વડે પુરીષનો ઉત્સર્ગ મળનો ત્યાગ;
स ....... भवति ते=पुरीषन) Gral, मा भने स मय थाय छे.
तत्र ...... प्रसङ्गात् त्यांनी पोरिसीमां तेनुसंशानु, Gयित५j sोवाथी उस . स्वाध्यायाहिनी હાનિનો પ્રસંગ હોવાથી શેષત્રત્રીજી પોરિસી સિવાયનો, અકાલ છે.
प्रथमायां ...... गाथाक्षरार्थः पठेदी पोरिसीमा संशानो माव थये छते शेष साधुमाने पूछीने पुष्पित પાનક=ગંધરહિત ચોખાનું ધોવણ વગેરે, અન્ય દિશામાં જે દિશામાં પોતાને મળનો ત્યાગ કરવા માટે જવાનું છે તેનાથી અન્ય દિશામાં, ગ્રહણ કરવું જોઈએ, એ પ્રમાણે ગાથાનો અક્ષરાર્થ છે.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org