________________
પ્રામાણ્ય-અપ્રામાણ્ય સ્વતઃ–પરતા વિચાર કહેવામાં આવ્યું છે. તેથી ત્રણ પક્ષે ઘટતાં ન હેઈ, આ ચોથે પક્ષ જ સૌથી સારે છે– પ્રામાણ્ય સ્વતઃ છે અને અપ્રામાણ્ય પરતઃ છે. 48. ननु चोत्पत्तिवेलायां न विशेषोऽवधार्यते ।
प्रमाणेतरयोस्तेन बलाद्भवति संशयः ।। परिच्छित्तिमात्रं प्रमाणकार्यम् । तच्च यथार्थेतरप्रमितिसाधारणं रूपम् । साधारणधर्मग्रहणं च संशयकारणमिति प्रसिद्धः पन्थाः । एवं च स्थिते--
प्रमाणान्तरसंवादविसंवादौ विना कथम् ।
प्रमाणेतरनिर्णीतिः अतश्च परतो द्वयम् ॥ 48. नैयामि . ॐरै छ-प्रमाण भने मप्रमाणुनी उत्पत्ति मते अमन વિશેષ ધર્મ [પ્રામાણ્ય કે અપ્રામાણ્ય ] નિશ્ચિતપણે જ્ઞાત થતો નથી. તેથી સંશય જમે જ છે [કે આ જ્ઞાન ] પ્રમાણુ હશે કે અપ્રમાણ. પ્રમાણનું કાર્ય પરિછિત્તિમાત્ર (=विषयमात्र विषयज्ञानमात्र) छे. ते ज्ञान३५ता तो यथार्थ (=प्रभा) मने अयथार्थ (=અપ્રમાણું) જ્ઞાનનું સાધારણ રૂપ (ધર્મ) છે અને સાધારણ ધર્મનું ગ્રહણ સંશયનું કારણ છે એ સર્વસ્વીકૃત બાબત છે. અને જે આમ છે, તો બીજા પ્રમાણ સાથેના સંવાદ કે વિસંવાદ વિના પ્રસ્તુત જ્ઞાનના પ્રમાણ કે અપ્રમાણુ હેવાનો નિર્ણય કેમ થાય ? તેથી પ્રામાણ્ય અને અપ્રામાણ્ય બંને પરતઃ છે.
49. तदेतदचतुरस्रम् । सत्यं परिच्छित्तिरेव प्रमाणकार्यम् । सा पुनरुपजायमानैव न संदेहादिदूषिततनुरुपलभ्यते इत्यौत्सर्गिक प्रामाण्यमेव सा भजते । अर्थपरिच्छेदाच्च प्रवर्त्तमानः प्रमाता प्रमाणेनैव प्रवर्तितो भवति न संशयात्प्रवृत्तः । स्थिते चैवमौत्सर्गिके प्रामाण्ये यत्र तस्यापवादः कचिद्भवति तत्राप्रामाण्यम् । अप्रामाण्ये चावश्यंभावी अपवादः। द्विविध एवापवादः - वाधकप्रत्ययः कारणदोषज्ञानं च । तदुक्तं भाष्यकृता 'यत्र च दुष्टं कारंणं, यत्र च मिथ्येति प्रत्ययः, स एवासमीचीनः प्रत्ययः; नान्यः' इति [ शाबरभा. १.१.५] । वात्तिकककारोऽप्याह--
तस्माद्बोधात्मकत्वेन प्राप्ता बुद्धेः प्रमाणता ।
अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते ।। इति [ श्लो. वा. चोद. ५३ ] तत्र बाधकज्ञानं पूर्वज्ञानोपमर्दद्वारेणैव तस्मिन्विषये जायते इति समानविषयत्वात् स्पटमेव बाधकम् । कारणदोषज्ञानं तु भिन्नविषयमपि कार्येक्याबाधकतां प्रतिपद्यते, यथा 'चमसेनापः प्रणयन्ति' इति दर्शपूर्णमासाङ्गत्वात् क्रत्वर्थश्चमसः । 'गोदोहनेन पशुकामस्य प्रणयेत्' इति काम्यमानपशुनिर्देशात् पुरुषार्थो गोदोहनमित्येवं क्रत्वर्थपुरुषार्थतया भिन्न
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org