________________
વિવિધ વિષય વિચારમાળા ભાગ-૮
जिणभवणाई जे उद्धरंति, भत्तीइसडियडियाणं । ते उद्धरंति अप्पं, भीमाओ भवसमुद्दाओ ॥ १ ॥ अप्पा उद्धरिउच्चिय, उद्धरिओ तहय तेहि नियवंसो । अन्नेय भव्वसत्ता, अणुमोदंता उ जिणभवणं ॥२॥ खवियं नीयागोयं, उच्चागोयं च बंधियंतेहिं ।
गइपो निठ्ठविओ, सुगइपहो अजिज्ओ य तहा ॥३॥ इहलोगंमि सुकित्ती, सुपुरिसग्गो य देसिओ होई । अन्नेसिं सत्ताणं, जिणभवणं उद्वरंतेहि ॥४॥ सिज्झतिकेइ तेणवि, भवेण इंदत्तणं च पावंत । इंद समाकेइ पुणो, सुरसुक्खं अणु भवेउणं, ॥५॥ मणुयत्ते संपत्ता, इक्खागुकुलेसु तह यह रिवंसे । सेवावइ अमच्चा, इब्भसुया तेण जायंति ॥ ६ ॥ कलाकलावे कुसला, कुलीणा सयाडणुकूला सरला सुसीला । सदेव मच्चासुरसुंदरीणं, आणंदयारी मणलोयणाणं ॥७॥ चंदोव्व सोम्मयाए, सूरोवा तेयवंतया । रइना होव्वरुवेणं, भरहो वाजणइया ॥८॥ कप्पहुमोव्व चिंतामणि व्वचक्कीय वासुदेवाय । पूइज्जति जणेणं, जिणुद्वारस्कत्ता ॥ ९ ॥ भोतूण वरे मोए, काउणं संजमं च अकलंकं । खविउण कम्मरासिं, सिद्धिपयंझत्ति पाविति ॥१०॥
ભાવાર્થ : જે માણસો શટન પટન વિધ્વંસભાવને પામેલા, જિનેશ્વર મહારાજના મંદિરનોનો કીર્તિની ઇચ્છાથી નહિ, કિંતુ ભક્તિબહુમાનવડે કરી ઉદ્ધાર કરે છે, તે માણસો જન્મ, જરા, મરણાદિ દુઃખના સમૂહરૂપ ભયંકર ભવસમુદ્રથી તથાદેવ, મનુષ્ય, તિર્યંચ, નરકરૂપ સંસારસાગરથી પોતાના આત્માનો ઉદ્ધાર કરે છે. (૧) તેઓએ જીર્ણોદ્વારાદિ સુકૃત કરણી કરવાથી પોતાના આત્માનો ઉદ્ધાર
Jain Education International
"
39
For Personal & Private Use Only
www.jainelibrary.org