SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ બૃહત્ ક્ષેત્ર સમાસ पउमस्स दाहिणेणं, मज्झिमपरिसाए दससहस्साणं। दस पउमसहस्साइं,सीरिदेवीए सुरवराणं॥२०८॥ बारस पउमसहस्सा, दक्षिणपच्चत्थिमेण पउमस्स। परिसाए बाहिराए, दुवालसण्हं सहस्साणं॥२०९॥ अरविंदस्सवरेणं.सत्तण्हणियाहिवाण देवाणं। वियसियसहस्सपत्ता-णि सत्त पउमाणि देवीए॥२१०॥ छाया-श्रीसामान्यसुराणां चतुणी सहस्राणां सहस्राणि । चत्वारि पङ्कजानां वायव्यामैशान्यामुदीच्याम् ॥२०५॥ महत्तरिकाणां चत्वारि श्रीयाः पद्मस्य तस्य पूर्वेण । मधुकरीगणोपगीतानि चत्वारि पद्मानि मनोभिरामाणि ॥२०६॥ अष्टानां सहस्राणां देवानामभ्यन्तरायाः पर्षदः । दक्षिणपूर्वस्यां अष्टसहस्राणि पद्मानि ॥२०७।। पद्मस्य दक्षिणतः मध्यपर्षदः दशसहस्त्राणाम् । दश पद्मसहस्राणि श्रीदेव्याः सुरवराणाम् ॥२०८॥ द्वादश पद्मसहस्राणि दक्षिणपश्चिमायां पद्मस्य । परिषदः बाह्यायाः द्वादशानां सहस्राणाम् ॥२०९।। अरविन्दस्य अपरेन सप्तानां अनिकाधीपानां देवानाम् । विकसितसहस्रपत्राणि सप्त पद्मानि देव्याः ॥२१०॥ અર્થ–વાયવ્ય, ઈશાન અને ઉત્તર દિશામાં શ્રીદેવીના ચાર હજાર સામાનિક દેવના ચાર હજાર કમળો છે. તે કમળની પૂર્વ દિશામાં શ્રીદેવીની ચાર મહત્તરિકા દેવીઓના ભ્રમરીઓના સમુહથી ગુંજારવવાળા મનહર ચાર કમળો છે. દક્ષિણ પૂર્વ–અગ્નિ ખૂણામાં અત્યંતર પર્ષદાના આઠ હજાર દેવના આઠ હજાર કમળો છે. Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.005481
Book TitleBruhat Kshetra Samas Part 01
Original Sutra AuthorN/A
AuthorNityanandvijay
PublisherTarachand Ambalal Sha
Publication Year1978
Total Pages510
LanguageGujarati
ClassificationBook_Gujarati
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy