________________
૨૮૧
જૈનદષ્ટિએ મહા ભૂગળ-પઘદ્રહનું સ્વરૂપ
હવે પદ્મદ્રહનું સ્વરૂપ કહે છે. हिमवंतसेलसिहरे, वरारविंददहो सलिलपुन्नो। दसजोयणावगाढो, विच्छिण्णो दाहिणुत्तरओ॥१९६॥ पउमद्दहस्स मज्झे, चउकोसायामविच्छरंपउमं। तंतिगुणंसविसेस; परिही दो कोसबाहल्लं॥१९७॥ दसजोयणावगाद, दो कोसे असियं जलंताओ। वइरामयमूलागं, कंदोविय तस्स रिट्ठमओ॥१९८॥ वेरुलियमओ नालो, बाहिरपत्ता यतस्स तवणिज्जा। जंबूनयामया पुण, पत्ता अभितरातस्स ॥१९९॥ सवकणगामई कण्णिगा य तवणिज्ज केसरा भणिया। तीसे यकण्णिगाए, दो कोसायाम विक्खंभा॥२००॥ तंतिगुणं सविसेसं, परिहीसे कोसमेगबाहल्लं। मज्झम्मि तीइभवणं, कोसायामहविच्छिन्नं॥२०१॥ देसूणकोसमुच्चं, दारासे तिदिसिधणुसए पंच। उविद्या तस्सद्धं, विच्छिन्ना तत्तियपवेसे॥२०२॥ भवणस्स तस्स मज्झे,सिरीए देवीए दिव्वसयणिज्ज। मणिपीढियाइ उवरि,अड्ढाइयधणुसउच्चाए॥२०३॥ छाया-हिमवत् शैलशिखरे वगरविन्दहृदः सलिलपूर्णः ।
दशयोजनावगाढो विस्तीर्णो दक्षिणोत्तरतः ॥१९६॥
१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org