________________
___[६०]
* ग्रन्थ प्रशस्ति * 3 નોંધઃ–પ્રથમ આવૃત્તિમાં તે કાળની ખાસીયતના કારણે સંસ્કૃત ભાષામાં પ્રશસ્તિ છાપી હતી તે જ અહીં X
छपी. छ. इति श्री जगद्गुरू - जंगमकल्पतरु–महाप्रभावक श्रीमद्विजयहीरसूरीश्वरपट्टपरम्पराप्रभवोमुनिचक्रचूडामणि - प्रवचनोन्नतिविधायक – सम्यग्दर्शनादिरलत्रयीदानशोण्डाज्ञैश्वर्यसम्पन्नपरमोपकारी-निखिलमुनिकदम्बकाधिपति-महाप्रभावक-तपागच्छाधिपति-पूज्यपाद १००८ श्री मन्मुक्तिविजय [अपराभिधान श्रीमद् मूलचन्दजी] गणिप्रवरपट्टपूर्वाचलांशुमालि-विलसन्निर्मलशीलशालि – नैष्ठिक - ब्रह्मचारि - निरवद्यनिरतिशयचारित्रशालिप्रत्यूषाभिस्मरणीय-आचार्यवर्य श्रीमद् विजयकमलसूरीश्वरपट्टैरावतेन्द्रो - जैनेश्वरीवाक्सुधावितरणैकचन्द्रशासनमहीमण्डलधुराधरण नागेन्द्र श्री दर्भावतीजानपदीयपञ्चशतसंख्याकक्षत्रिय प्रतिबोधक-ध्रांगध्रा-सायलादिकभूपत्यमात्यमण्डलोपदेशकसुगृहीतनामधेय-रागद्वेषदन्कशूक विषापहारचारित्रमन्त्रप्रतिभजैनाचार्य श्रीमद् विजयमोहनसूरीश्वर पट्टालंकारविनेयरत्नसकलागमरहस्यवित्सच्चारित्रचूडामणि आचार्यप्रवर श्रीमद्विजयप्रतापसूरीश्वर पट्टविभूषक–परमकारुणिक-परम कृपालु-संविज्ञातद्रव्यानुयोगादिविषय-विद्वद्वर्य पंन्यास प्रवर श्रीमद् धर्मविजयगण्यन्तेवासि मुनि यशोविजयेन गुरूकृपया लिखितो निखिल तत्त्वप्रकाशनप्रदीप-कल्पाया संग्रहण्याः अपरनाम स्त्रैलोक्यदीपिकाया अनेकयंत्रचित्रसंपत्-समन्वितः सुविस्तृतगुर्जरीय भाषा टीका परिसमेतो विशेषार्थः समाप्तोऽधुनाप्यखण्डप्रभावकश्रीमल्लोढणादि पार्श्वनाथ प्रसादात् ॥
(विक्रम संवत्सर १६६२)
[ ॥ श्री
शुभं
भवतु ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org