________________
का २ जानां ताम्रपत्री १४ न्दिरस्यः अद्यापि यस्य हरशेखरचन्द्रखंडशुभ्रं यशः स्त्रि[ त्रिभुवनं विमली
करोति । तस्मात्परास्तपरतारकमा१५ प्तशक्तिः[क्ति ]श्रीकक्कराजमनुरंजितसवलोकं शंभोः कुमारमिव भूधररानपुत्री
श्रीनागवर्मदुहिता जनयांचका. १६ र । भूभच्छिखामणिकरंबितपादशोभो बालोपि लोकनयनोत्पलसौख्यहेतुः पध्वस्त
वैरितिमिरो गगनं श१७ शीव यः सद्गुणैनिजकुलं समलंचकार । संभ्रान्तमन्दरविलोडितदुग्धसिन्धुसंभूत
फेणधव१८ लि[ ली ]कृताशं यस्य द्विशामचलकन्दरगर्भ र्भ ]भाजामप्याननानि चरित [तं म[ लिनी चकार । सत्येन धर्म
बीजू पतरूं ५९ तनयं विदुरं च मत्या दानेन भास्करसुतं क्षमया सुमेरुं भीमं बलेन चरितेन.
च वासुदे२० वं रूपेण संरतिपतिं सममंस्त लोकः[। सोऽयमनेकसमरसंघट्टपरगजघटाटोपवि. २१ घटनप्रचण्डदोर्दण्डमण्डितविग्रहो मदनरिपुशिरः शतकशुभ्रयशः प्रवाहधवली२२ कृतदिनमुखोऽनेकसामन्तमौलिलालितचरणारविन्दयुगलः परममाहेश्वरः समधि
गतपञ्चमहाश२३ ब्दपरमभट्टारकमहाराजाधिराजपरमेश्वरः श्रीकक्कराजः सर्वानेव स्वान्महासामन्त
सेनाप२४ तिबलाधिकृतचोरो धरणिकभोगिकराजस्थानीयादीन्यवा [ था ] नियुक्तानन्यांश्व
समाज्ञामयत्यस्तुवः संविदितं य२५ था मया काशकुलविषयांतर्गतस्थावरपल्लिकाभिधानो ग्राभः खैरोदादपरतः पिप्पला
च्छादुत्तरतः काष्टपुरि[री वट्टारा२६ भ्यां पूर्वतः पुनः खैरोदसींध्या[ सीममध्या दक्षिणतः एवं चतुराधाटनविशुद्धो
जांबूसरस्थानवास्तव्यतच्चातुविद्यसामा२७ न्यवच्छ[ त्स ]सगोत्रकण्वसब्रह्मचारिभट्टरेविसरपुत्रायकुक्केश्वरदीक्षिताय बलिचरुवै
श्वदेवामिहोत्रादिक्रियाणां २८ समुत्सर्पणार्थं मातापित्रोरात्मनश्च पुण्यफलावाप्त्यर्थमाचन्द्राकाण्णवसरित्पर्वत
वसुन्धरासमकाली२९ नः पुत्रपौत्रान्वयोपभोग्योऽभ्यन्तरसिध्या ध्या भमिच्छिद्रन्यायेन विषुवसंक्रान्ता
वुदकातिसर्गेण प्रतिपादि૧ વિસર્ગ ભુલથી વપરાય છે.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org