________________
नं. १८-२०० આબુગારના જૈન લેખે નં. ૨૪ થી ૩૧ वि. सं. १२८३ 2. १.७ तथा ८
अक्षरान्तर
लेख नं. २४ १ औं ॥ श्रीनृपविक्रमसंवत १२९३ चैत्रवदि ७ अोह श्रीअंधुदाचलमहातीर्थे
श्रीप्राग्वाटज्ञातीयठ श्रीचंडपठ श्रीचंडप्रसादमहं श्रीसोमान्वये ठ श्रीआसराजसु२ [त]॥महं श्रीमालदेवमहं श्रीवस्तुपालयोरनुजमहं श्रीतेजः पाले स्वभगिन्याः पद्मलायाःश्रेयोर्थ श्रीवारिसेणदेवालंकृता देवकुलिकेयं कारि ता] ॥
लेख नं. २५५ १ ओं ॥ श्रीनृपविक्रमसंवत् १२९३ वर्षे चैत्रवदि ७ अद्येह श्रीअर्वदाचलमहातीर्थे स्वयंकारितश्रीलूणसीहवसहिकाख्यश्रीनेमिनाथदेवचैत्यजगत्यां महं श्रीतेजः
पालेन २ मातुलसुतभाभाराजपालभणितेन स्वमातुलस्यमहं श्रीपूनपालस्य तथा भार्यामहं श्रीपूनदेव्याश्च श्रेयोर्थ अस्यां देवकुलिकायां श्रीचंद्राननदेवप्रतिमा कारिता ।
लेख नं. २६ १ ओं" ॥ स्वस्ति श्रीविक्रमनृपात् सं १२९३ वर्षे चैत्रवदि ८ शुक्रे अद्येह श्रीअर्व
दाचल[तीर्थे] २ स्वयंकारितश्रीलूणसीहवसहिकाख्यश्रीनेमिनाथदेवचैत्यजगत्यां श्रीप्राग्वाटज्ञाती. ३ यठ श्रीचंडपठ श्रीचंडप्रसादमहं श्रीसोमान्वये ठ श्रीआसराजठ श्रीकुमारदे४ व्योः सुतमहं श्रीमालदेवसंघपतिश्रीवस्तुपालयोरनुजमहं श्रीतेजःपालेन स्वभ५ गिन्या वाईजाल्हणदेव्याः श्रेयो) विहरमाणतीर्थकरश्रीसीमेवरस्वामिप्रतिमा ६ लंकृता देवकुलिकेयं कारिता ॥ प्रतिष्टिता श्रीनागेंद्रगच्छे श्रीविजयसेनसू ि[रभिः।।]
लेख नं. २७० १ [॥ ओं" ॥ स्वस्ति संवत् १९९३ चैत्रवदि ८ शुक्रे अद्येह 'श्रीअर्बुदाचलतीर्थे
स्वयंकारितश्रील[ णसीह ]
मे... पा. २२७ श्री. मेय. यु. २ मेशरीमा तेत्रीमा नाना माहिरनामा२शाम 8५२. भी. जीन्सनासीस्टन.१७१५ 3,८,११,१८ यि३.४ वायो संवत् ५,८,१३,२० पायो अर्बुदा ६ तेजःपालना તે અરધો લખે છે. ૭ ઓશરીમાં તેત્રીશમા નાના મંદિરના બારશાખ ઉપર મી. કઝીન્સના લીસ્ટ નં.૧૭૧૬ ૧૦ ઓશરીમાં છવીસમા નાના મંદિરના બારશાખ ઉપર. કઝીન્સના લીસ્ટ નં.૧૭૦૭, ૧૨,૧૮ આ પંક્તિમાં ઉપરની પંક્તિમાં જતાં ચિહ્નો ઘણાંખરાં અસ્પષ્ટ છે. ૧૪ વાંચે વા ૧૫ વચ્ચે સીમંધરસ્વામિ ૧૬ વાંચો પ્રતિષ્ટિતા ૧૭ ઓશરીમાં સત્યાવીસમાં નાના મંદિરના બારશાખ ઉપર. મી. કઝીન્સના લીસ્ટ નં. ૧૭૦૮
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org