________________
१४०
गुजरातना ऐतिहासिक लेख २८ तरछग्रामसिहरग्रापसालग्रामहेठउंजीग्रामआखीग्रामश्रीधांधलेश्वरदेवीयकोटडीप्रभृ
तिद्वादशग्रामेषु 'संतिष्टमानस्थानपतितपोधनगूगुलीब्राह्मणराठियप्रभृतिसमस्तलो
कैस्तथा भालिभाडाप्रभृतिग्रामेषु संतिष्ठमानश्रीप्रतीहा२९ रवंशीयसवराजपुत्रैश्च आत्मीयात्मीयस्वेच्छया श्रीनेमिनाथदेवस्य मंडपे समुप
विश्योपविश्य महं० श्रीतेजःपालपार्थात् स्वीयस्वीयप्रमोदपूर्वकं श्रीलूणसीह
वसहिकाभिधानस्यास्य धर्मस्थानस्य सॉपि रक्षापभारः स्वीकृतः । तदेतदा३० त्मीयवचनं प्रमाणीकुव॑भिरेतैः सर्वैरपि तथा एतदीयसंतानपरंपरया च धर्म
स्थानमिदमाचंद्रार्क यावत् परिरक्षणीयं ॥ यतः ॥ किमिह कपालकमंडलुवल्कल
सितरक्तपटजटापटलैः । व्रतमिदमुज्ज्वलमुन्नतमनसां प्रतिपन्ननिर्वहणं ॥ छ । ३१ तथा महाराजकुलश्रीसोमसिंहदेवेन अस्यां श्रीलूणसिंहवसहिकायां श्रीनेमिनाथ
देवाय पूजांगभोगार्थ वाहिरहद्यां डवाणीग्रामः शासनेन प्रदत्तः ॥ स च श्रीसोम
सिंहदेवाभ्यर्थनया प्रमारान्वयिभिराचंद्रार्क यावत् प्रतिपाल्यः ॥ ३२ ॥ सिद्धिक्षेत्रमिति प्रसिद्धमहिमाश्रीपुंडरिको गिरिः श्रीमान् रैवतकोपि विश्वविदितः
क्षेत्रं विमुक्तेरिति । नूनं क्षेत्रमिदं द्वयोरपि तयोः श्रीअर्बुदस्तत्प्रभू भेजाते कथम
न्यथा सममिमं श्रीआदिनेमी स्वयं ॥ १ संसारसर्वस्वमिहैव मुक्तिस३३ ॥ वस्वमप्यत्र जिनेश दृष्टं । विलोक्यामाने भवने तवास्मिन् पूर्व परंच त्वयिह
ष्टिपांथे ॥ २ श्रीकृष्णर्षीयश्रीनय चंद्रसूरेरिमे ॥ सं० सरवणपुत्रसं० सिंहराजसाधू साजणसंसहसासाइदेपुत्री सुनथव प्रणमति ॥ शुभं ॥"
3 विदछ. ४ मा
१पाय। संतिष्ठमान भने ब्राह्मण, २ वाय। कुर्वद्भिरेतैः ३ तिन પંક્તિને છેડે પંક્તિ ૩૧ માં છે તેવું જ ચિહ્ન છે.
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org