________________
Jain Education International
दह २ जानां कवीनां ताम्रपत्रो
१७ कमलनिवहः कमलनिवहस्येव प्रबोध महाविषधरस्येवमणिम्मणेरिव स्वच्छतारभावो महोदधेरिवामृतकलशोमृतक
१८ लशस्येवामरणदायित्वप्रशा[ भा ]वः करिण इव मदः प्रमचा [ दा ]जनस्येव विलासी विभवस्येव सत्पात्र विनियोगो धर्म
१९ स्येव क्रतुः क्रतोरिव स्वदक्षिणाकाल: प्रेम्ण इव सद्भावः शशिनइवामलकलासमूहो नियसमलङ्कारभूतः सकल
२० निशाकराभिरूपवदनः शक्लो वदान्यः प्रबलरिपुबलानी कसमर समवाप्तविजयश्रीः श्रीवीतरागापरनामा श्रीजर [य]भ
२१ ८[ ८ ] [ | ] कलिप्रतिपक्षभयाच्छरणार्थिन इव यमाश्रितः सविनया गुणाः [ । ]स्फुरितदि [वि]मलकीर्त्ति सौदामणि [ नि ]ना येन सकलजी -
२२ वलोकानन्दकारिणा कालवलाहकेनवावन्ध्यफलं गर्जता प्रणयिनामपही [ नीं ]तास्तृष्णा सन्तापदोषाः [ | ]यश्च गू[ शू ]रोपि सतत
२३ मयशोभीरुरपगत तृष्णोपि गुणार्जनाविच्छिन्नतर्षः सर्व्वप्रदानशीलोपि परयुवतिहृदयदानपराङ्मुखः पटुरपि प
२४ परिवादानि[ भि]धान जडधी : [ । ]यस्य चन विरोधि रूप [ - ] शीलस्य यौवनं सद्वृत्तस्य दि[वि]भवः प्रदानस्य तृ[ त्रि ]वर्गसेवापरस्परा
२५ पीडनस्य प्रभुत्वं क्षान्तेः कलिकालोगुणानामिति [ ॥ ] तस्य सूनुः सजलघनपटलनिर्गतरजनिकरकरावबोधि
२६ तकुमुदधवलयशः प्रताना स्थगित नभोमण्डलो नेकसमरसंकटप्रमुखागतनिहतशत्रुसामन्त
२७ कुलवधूप्रभातसमयरुदितच्छलोद्गीयमानविमलनिस्त्रिंशप्रताप देव द्विजातिगुरुपतरूं बीजुं
२८ चरणकमलप्रणामोष्टवज्रमाण -[ कोटिरुचिर ]- दीधितिविराजितमुकुटोद्भासित[f]शरा
२९ दि[ दी ]नानाथातुराभ्यागतात्थिजनाक्लिष्टप[ रिपूरित ]वि [ भव ] मनोरथोपचि - [ ची ]यमानत्रिविष्टपैकस
३० हायधर्म्मसञ्चयः प्रणयपरिकुपितमानिनि [नी ][ जनप्रणा ]मपूर्व्वमधुरवचनांपपादितप्रसाद प्रकाशी
३१ कृतविदग्धनागरक स्वभावो विमलगुण किरणपञ्जर [ ] []क्षप्तबहलकलितिमिरनिचयस्समधिगतपञ्च
३२ महाशब्द [ : ] श्रीददः कुशली सबीनेव राजसामन्तभोगिकविस [ ष ] यपतिराष्ट्रप्राममहत्तराधिकारिकादीन्स
३३ मनुबोधयत्यस्तुवो विदितमस्माभि रक[ क्रू ]रश्वरविषयान्तर्गत । शिरिषपदक | एषग्रामस्सोदनः
For Personal & Private Use Only
१५
www.jainelibrary.org