________________
१३२
गुजरातना ऐतिहासिक लेख
२९ सिजशंखप्रोल्लसच्चक्र [ पाणि ]विभव विजितविष्णुवल्लभो वीरलक्ष्म्याः 11 [ १६ ] आसीत्कोप्यथ
३० हैहयान्वयभवो भूपः सहस्त्रार्जुनो गर्जदुर्जयरावणोर्जितलसद्दोर्दण्डकण्डूह३१ रः [ ।* ] विश्रान्तैः श्रवणेषु ना[ क ] सदसां यत्कीर्त्तिनामाक्षरैः सिद्धेः सान्द्रसुधारसेन लिखि
Jain Education International
३२ तैर्व्याप्ताः ककुव्भित्तयः ॥ [ १७ ] वंशे तस्य सपत्नवंशपरशोः कोक्कलभूपात्मजो राजा [ श्री ]
बीजुंपतरुं बीजी बाजु
३३ रणविग्रह स्समभवच्चेदी [ श्व ]रः कीर्त्तिमान् । यस्यारातिपुरन्धिमण्डनमुषः राबपिपृथ्वीप
३४ तिः सूर्यस्येन्दुरिव प्रयाति विकलः पक्षक्षये मण्डलम् || ( १८ ) सकलगुणगणाव्विस्फुरद्धर्म
३५ धाम्नः कलितकमलपाणिस्तस्य लक्ष्मीः सुताभूत् । यदुकुल कुमुदेन्दुः सुन्दरी चित्तहारि
३६ हरिरिव परिणिन्ये तां जगत्तुङ्गदेवः ( १९* ) चतुरुदधितटान्तख्यातशौय्यथ ताभ्याम (भ) व
३७ दरिघरट्टो रट्टकन्दर्पदेवः । मनसि कृतनिवासः कान्तसीमन्तिनीनां संवालजनशरण्यः पु३८ लावण्यराशिः ॥ ( २० ) दवो यश्चतुरेम्बुराशिरशनारोचिष्णविश्वम्भरामाक्रामन्निजविक्रमेण स -
३९ मभूत् श्रीकीर्त्तिनारायण: । श्रुत्वा जन्म यदीयमाकुलधियां जग्मुः समं विद्विषां ४० दैन्यं वक्तरुचो मनांसि च भयं सेवांजलि मौलयः ॥ ( २१ * ) कृतगोवर्द्धनोद्वारं हेलो.
रम्बु. ७
४१ न्मूलितमेरुणा [ 1 ] उपेन्द्रमिन्दराजेन जित्वा येन न विस्मितम् ॥ [ २२] सकलजनममयः
४२ सोय कृत्वा नमस्यान्भुवनतिरनेकान्देवभोगाग्रहारांना उपरि परशुरामस्यैक१३ कुग्रामदानस्फुरितगुणगरिम्णस्त्यागकीत्य वभूवं ॥ [ २३* ] स च परमभट्टा
रकमहाराजाधिराज
४४ परमेश्वरश्रीमदकालवर्षदेवपादानुध्यातपरमभट्टारक महाराजाधिराजपरमेश्वर४५ श्रीमन्नित्यवर्षनरेन्द्रदेवः कुशली सर्व्वानेव यैथासंवध्यमानकान्राष्ट्रपतिविषयपतिग्राम४६ कूटयुक्तकनियुक्तकाधिकारिकमहत्तरादीन्समादिशत्यस्तु वः संविदितं यथा श्रीमान्य ४७ खेटराजधानी निवेशिना श्रीपट्टवन्धोत्सवाय कुरुन्दकमागतेन मया मातापित्रोरात्म
१ व सिद्धैः २ वां ककुभित्तयः ३ वांथे। सर्वोप ४ गणाब्धेव्विस्फुर ५
वो मच्छी
जननमस्यः ९ । हारान् १०
सकल ६ थे। बभूव ११ वा संबध्य १२ बन्धो
For Personal & Private Use Only
www.jainelibrary.org